प्रभेद

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रभेदः, पुं, (प्र + भिद् + घञ् ।) भेदः । तत्- पर्य्यायः । प्रकारः २ विशेषः ३ भिदा ४ अन्तरम् ५ । इति जटाधरः ॥ (यथा, सुश्रुते निदानस्थाने १० अध्याये । “पित्तात्मको द्रुतगतिर्ज्वरदाहपाक- स्फोटप्रभेदबहुलः क्षतजप्रकाशः ॥” स्फोटनम् । यथा, रघुः । ३ । ३७ । “बभूव तेनातितरां सुदुःसहः कटप्रभेदेन करीव पार्थिवः ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रभेद पुं।

ईश्वरगृहविशेषः

समानार्थक:स्वस्तिक,सर्वतोभद्र,नन्द्यावर्त,विच्छन्दक,प्रभेद

2।2।11।1।2

विच्छन्दकः प्रभेदा हि भवन्तीश्वरसद्मनाम्. स्त्र्यगारं भूभुजामन्तःपुरं स्यादवरोधनम्.।

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, स्थानम्, मानवनिर्मितिः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रभेद¦ पु॰ प्रभिद्यतेऽनेन प्र + भिद--घञ्।

१ प्रकारे विशेषे। भावे घञ्।

२ भेदे अमरः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रभेद¦ m. (-दः) Kind, sort, difference.
2. Splitting, opening.
3. The flowing of ichor from the temples of an elephant. E. प्र before, भेद kind.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रभेदः [prabhēdḥ], 1 Splitting, cleaving, opening.

Division, separation.

The flowing of rut or ichor from the temples of an elephant; बभूव तेनातितरां सुदुःसहः कटप्रभेदेन करीव पार्थिवः R.3.37.

Difference, distinction.

A kind or sort.

The place of origin (as of a river); शोणस्य नर्मदायाश्च प्रभेदे कुरुनन्दन Mb.3.85.9.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रभेद/ प्र- m. splitting , piercing , cutting through Ya1jn5. MBh. Ragh.

प्रभेद/ प्र- m. the flowing of juice from the temples of an elephant Megh.

प्रभेद/ प्र- m. division , subdivision , variety , species , kind , sort MBh. Kap. Hcat. Sus3r.

प्रभेद/ प्र-भेद See. प्र-भिद्.

"https://sa.wiktionary.org/w/index.php?title=प्रभेद&oldid=502355" इत्यस्माद् प्रतिप्राप्तम्