प्रमगन्द

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रमगन्द¦ पु॰ द्वेगुण्यादिलक्षणवृद्धियुतोर्थो मामेव गमिष्य-तीति बुद्ध्या परेषामर्थं ददातीति मगन्दो बार्द्धुषिकःनिरु॰ प्रगतो मगन्दं कारणतया अत्या॰ स॰। बार्द्धु-षिकपुत्रे ऋ॰

३ ।

५३ ।

१४ भा॰।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रमगन्द/ प्र-मगन्द m. the son of a usurer RV. iii , 53 , 14 ( Sa1y. ; others " N. of a king ").

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


PRAMAGANDA : The King of Kīkaṭas mentioned in Ṛgveda. (Sūkta 14, Anuvāka 53, Maṇḍala 3, Ṛgveda).


_______________________________
*1st word in left half of page 601 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=प्रमगन्द&oldid=433267" इत्यस्माद् प्रतिप्राप्तम्