प्रमत्त

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रमत्तः, त्रि, (प्रमाद्यति स्मेति । प्र + मद् + गत्य- र्थेति क्तः । नध्याख्येति नत्वाभावः ।) प्रमादी । अनवधानतायुक्तः । यथा, -- “मत्तं प्रमत्तमुन्मत्तं सुप्तं बालं स्त्रियं जडम् । प्रपन्नं विरथं भीतं न रिपुं हन्ति धर्म्मवित् ॥” इति श्रीभागवते १ स्कन्धे ७ अध्यायः ॥ “मत्तं मद्यादिना । प्रमत्तमनवहितम् । उन्मत्तं ग्रहवातादिना । जडं अनुद्यमम् । प्रपन्नं शरणा- गतम् । विरथं भग्नरथम् ।” इति श्रीधरस्वामी ॥ अपरप्रमत्तो यथा, -- “सन्ध्यापूजाविहीनश्च प्रमत्तः पतितः स्मृतः ॥” इति ब्रह्मवैवर्त्ते प्रकृतिखण्डे २७ अध्यायः ॥ स च राज्ञा नाह्वानयतिव्यः । यथा, -- “मत्तोन्मत्तप्रमत्तार्त्तभृत्यान्नाह्वानयेन्नृपः ॥” इति मिताक्षरा ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रमत्त¦ त्रि॰ प्र + मद--क्त।

१ अनवधानतायुक्ते प्रमादयुक्तेकर्त्तव्येऽकर्त्तव्यताज्ञानेन अकर्त्तव्ये वा कर्त्तव्यताधियातत्रावधानशून्ये
“मत्तं प्रमत्तसुन्मत्तं सुप्तं बालं स्त्रिशं[Page4476-a+ 38] जडम्। प्रपन्नं विरथं भीतं न रिपुं हन्ति धर्मवित्” भाग॰

१ ।

७ अ॰
“मत्तं मद्यादिना, प्रमत्तमनवहितम्” उन्मत्तं ग्रहवातादिना जडम् अनुद्यमम्। प्रपन्नं शर-णागतम्, विरर्थ भानरथम्” श्रीधरस्वामी।
“सुप्तांमत्तां प्रमत्तां वा रही यत्रोपगच्छति” मनुः।
“सन्ध्यापूजाविहीनश्च प्रमत्तः परिकीर्त्तितः” ब्रह्मव॰ पु॰

७ अ॰उक्ते

२ सन्ध्यादिहीने च।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रमत्त¦ mfn. (-त्तः-त्ता-त्तं)
1. Careless, negligent, (usually with a loc).
2. Blundering, a blunderer.
3. Intoxicated.
4. Insane.
5. Swerving from, (with an abl. as in स्वाधिकारात्प्रमत्तः)
6. Wanton, lascivious. E. प्र before, मत्त mad.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रमत्त [pramatta], p. p.

Intoxicated, drunk; कथां प्रमत्तः प्रथमं कृतामिव (न स्मरिष्यति) Ś.4.1;

Mad, insane.

Careless, negligent, inattentive; heedless, regardless (generally with loc.); सुप्तां मत्तां प्रमत्तां वा रहो यत्रोपगच्छति Ms.3.34; मत्तं प्रमत्तमुन्मत्तं सुप्तं बालं स्त्रियं जडम् । प्रपन्नं विरथं भीतं न रिपुं हन्ति धर्मवित् ॥ Bhāg.1.7.36.

Swerving from, failing to do (with abl.)

Blundering.

wanton, lascivious. -Comp. -गीत a. sung carelessly.-चित्त a. negligent, heedless, careless.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रमत्त/ प्र-मत्त See. प्र-मद्.

प्रमत्त/ प्र-मत्त mfn. excited , wanton , lascivious , rutting Mn. Pan5cat.

प्रमत्त/ प्र-मत्त mfn. drunken , intoxicated S3ak.

प्रमत्त/ प्र-मत्त mfn. mad , insane W.

प्रमत्त/ प्र-मत्त mfn. inattentive , careless , heedless , negligent , forgetful of( abl. or comp. ) Mn. MBh. etc.

प्रमत्त/ प्र-मत्त mfn. indulging in( loc. ) MBh. R.

प्रमत्त/ प्र-मत्त mfn. blundering , a blunderer W.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रमत्त वि.
(प्र + मद् + क्त) (वह व्यक्ति) जो कर्मकाण्डीय प्रक्रिया में प्रमाद (त्रुटि) करता है, भा.श्रौ.सू. 3.15.7।

"https://sa.wiktionary.org/w/index.php?title=प्रमत्त&oldid=502366" इत्यस्माद् प्रतिप्राप्तम्