प्रमाणक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रमाणक [pramāṇaka], a. (At the end of comp.) Measuring, extending to, as far as. -कः see प्रमाण.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रमाणक mfn. ( ifc. )= प्रमाण, measure , quantity , extent MBh.

प्रमाणक mfn. argument , proof. Kull.

"https://sa.wiktionary.org/w/index.php?title=प्रमाणक&oldid=502389" इत्यस्माद् प्रतिप्राप्तम्