प्रमाणिक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रमाणिक¦ त्रि॰ प्रमाणं सिद्धिहेतुतयाऽस्त्यस्य टन्। प्रमाण-सिद्धे
“प्रमाणिका जरौ लगौ” वृ॰ र॰ उक्ते अष्टाक्ष-रपादके

२ छन्दोभेदे स्त्री।

३ परिमाणभेदयुते मध्यमा-ङ्गुलकूर्परान्तरमितपरिमाणयुते हस्ते हेमच॰। [Page4479-b+ 38]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रमाणिक¦ mfn. (-कः-का-कं)
1. Forming an authority.
2. A measure of length considered from the elbow to the top of the middle finger. f. (-का) A species of the Anushtubh metre. E. प्रमाण and टन् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रमाणिक [pramāṇika], a.

Forming or being a measure.

Forming an authority. -का A kind of metre.

"https://sa.wiktionary.org/w/index.php?title=प्रमाणिक&oldid=502399" इत्यस्माद् प्रतिप्राप्तम्