सामग्री पर जाएँ

प्रमाणीकरण

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

शब्दसागरः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रमाणीकरण¦ n. (-णं) Establishing or admitting as authority or proof. E. प्रमाण, and करण making, च्वि aug.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रमाणीकरण/ प्रमाणी--करण n. setting up or quoting as an authority Pat.

"https://sa.wiktionary.org/w/index.php?title=प्रमाणीकरण&oldid=352083" इत्यस्माद् प्रतिप्राप्तम्