प्रमाथ

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रमाथः, पुं, (प्र + मथ् + भावे घञ् ।) प्रम- थनम् । बलात् हरणम् । इति पुराणम् । (निपात्य भूमौ पेषणम् । यथा, महाभारते । ४ । १२ । २७ । “कृतप्रतिकृतैश्चित्रैर्बाहुभिश्च सुशङ्कटैः । सन्निपातावधूतैश्च प्रमाथोन्माथनैस्तथा ॥” अस्य टीकायां नीलकण्ठेन मल्लशास्त्रात् एत- ल्लक्षणमुद्धृतम् । यथा, -- “निपात्य पेषणं भूमौ प्रमाथ इति कथ्यते ॥” कुमारस्यानुचरभेदः । यथा, महाभारते । ९ । ४५ । २९ । “ततः प्रादादनुचरौ यमः कालोपमाबुभौ । उन्माथञ्च प्रमाथञ्च महावीर्य्यौ महाद्युती ॥” शिवपारिषद्प्रमथगणः । यथा, हरिवंशे । १७८ । ५३ । “ते प्रदीप्तप्रहरणा दैत्यदानवराक्षसाः । प्रमाथगणमुख्याश्च प्रायुध्यन् कृष्णमव्ययम् ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रमाथ¦ पु॰ प्र + मथ--भावे घञ्।

१ बलाद् हरणे

२ प्रपीडने च। बा॰ कर्त्तरिण।

३ कुमारानुचरभेदे भा॰ श॰

४६ अ॰। स्वार्थे अण्।

४ शिवपारिषदप्रमथगणे पु॰ हरिवं॰

१८

१ अ॰

५ धृतराष्ट्रपुत्रभेदे पु॰ भा॰ द्रो॰

१५

७ अ॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रमाथ¦ m. (-थः)
1. Killing.
2. Paining, afflicting, torturing.
3. Violence. E. प्र before, मथि to churn, घञ् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रमाथः [pramāthḥ], 1 Excessive paining, tormenting, torturing.

Agitating, churning.

Killing, slaughter, destruction, सैनिकानां प्रमाथेन सत्यमोजायितं त्वया U.5.31;4.

Violence, outrage.

Rape, forcible abduction. -थाःm. (pl.) Epithet of the fiends attendant upon Śiva.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रमाथ/ प्र-माथ m. stirring about , racking , paining , tormenting MBh. Hariv.

प्रमाथ/ प्र-माथ m. rape(See. द्रौपदी-प्र्)

प्रमाथ/ प्र-माथ m. subjugation , destruction (of enemies) Uttarar.

प्रमाथ/ प्र-माथ m. N. of a son of धृत-राष्ट्रMBh.

प्रमाथ/ प्र-माथ m. of one of the attendants of स्कन्दib.

प्रमाथ/ प्र-माथ m. of a दानवKatha1s.

प्रमाथ/ प्र-माथ m. pl. N. of a class of fiends attending on शिवHariv. (See. प्रमथ).

प्रमाथ/ प्र-माथ etc. See. प्र-मथ्.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


PRAMĀTHA I : A son of Dhṛtarāṣṭra. (Śloka 13, Chapter 116, Ādi Parva).


_______________________________
*5th word in left half of page 601 (+offset) in original book.

PRAMĀTHA II : One of the two pārṣadas given to Subrahmaṇya by Yamarāja. The other one was named Unmātha. (Śloka 30, Chapter 45, Śalya Parva).


_______________________________
*6th word in left half of page 601 (+offset) in original book.

PRAMĀTHA III : A rākṣasa (demon). This rākṣasa was a minister of demons Khara and Dūṣaṇa. (Sarga 23, Araṇyakāṇḍa, Vālmīki Rāmāyana).


_______________________________
*7th word in left half of page 601 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=प्रमाथ&oldid=502409" इत्यस्माद् प्रतिप्राप्तम्