प्रमाथिन्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रमाथी, [न्] त्रि, प्रपूर्ब्बमथधातोः कर्त्तरि णिन् । पीडनकर्त्ता । मारणकर्त्ता । प्रमथनशीलः । देहेन्द्रियक्षोभक इत्यर्थः । इति श्रीधरस्वामी ॥ यथा, -- “चञ्चलं हि मनः कृष्ण ! प्रमाथि बलवद्दृढम् ॥” अपि च । “इन्द्रियाणि प्रमाथीनि हरन्ति प्रसभं मनः ॥” इति श्रीभगवद्गीता ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रमाथिन्¦ त्रि॰ प्रमथ्नाति प्र + मथ--णिनि।

१ बलाद् हारके

२ पीडके च।
“इन्द्रियाणि प्रमाथीनि” गीतां। स्त्रियांङीप्। सा च

३ अप्सरोभेदे भा॰ आ॰

१२

४ अ॰।

४ रा-क्षसभेदे पु॰ भा॰ व॰

२८

४ अ॰

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रमाथिन्¦ mfw. (थी-थिनी-थि)
1. Afflicting, inflicting pain or sorrow.
2. Killing, destroying.
3. Breaking, cutting.
4. Striking down. E. प्र before, मथि to churn, to grind, to pain, and घिनुण् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रमाथिन् [pramāthin], a.

Tormenting, harassing, torturing, afflicting, harrowing; क्व रुजा हृदयप्रमाथिनी क्व च ते विश्वस- नीयमायुधम् M.3.2; Māl.2.1; Ki.3.14.

Killing, destroying.

Agitating, setting in motion; इन्द्रियाणि प्रमाथीनि हरन्ति प्रसभं मनः Bg.2.6;6.34.

Tearing or pulling down, striking down; वर्त्मसु ध्वजतरुप्रमाथिनः R.11.58.

Cutting down; प्रमाथिनस्तान् भवमार्गणानाम् (बाणान्) Ki.17.31.

(In medic.) Producing secretion of the vessels. -m. N. of a year.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रमाथिन्/ प्र- mfn. stirring about , tearing , rending , troubling , harassing , destroying MBh. Ka1v. etc.

प्रमाथिन्/ प्र- mfn. striking off , used for striking off MBh.

प्रमाथिन्/ प्र- mfn. (in med.) throwing out i.e. producing secretion of the vessels Car. Bhpr.

प्रमाथिन्/ प्र- m. N. of the 13th (47th) year of a 60 years' cycle of Jupiter Var. (also w.r. for प्र-मादिन्)

प्रमाथिन्/ प्र- m. of a राक्षसMBh.

प्रमाथिन्/ प्र- m. of a son of धृत-राष्ट्रib.

प्रमाथिन्/ प्र- m. of a monkey R.

"https://sa.wiktionary.org/w/index.php?title=प्रमाथिन्&oldid=352183" इत्यस्माद् प्रतिप्राप्तम्