प्रमाद

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रमादः, पुं, (प्र + मद् + भावे + घञ् ।) अनव- धानता । इत्यमरः । १ । ७ । ३० ॥ यथा, -- “लोभप्रमादविश्वासैः पुरुषो नश्यते त्रिभिः । तस्माल्लोभो न कर्त्तव्यः प्रमादो न न विश्वसेत् ॥” इति गारुडे नीतिसारे ११५ अध्यायः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रमाद पुं।

अविमृष्टकृत्यम्

समानार्थक:प्रमाद,अनवधानता

1।7।30।2।4

कपटोऽस्त्री व्याजदम्भोपधयश्छद्मकैतवे। कुसृतिर्निकृतिः शाठ्यं प्रमादोऽनवधानता॥

पदार्थ-विभागः : , क्रिया

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रमाद¦ पु॰ प्र + मद--घञ्।

१ कर्त्तव्ये अकर्त्तव्यत्वघिया ततोनिवृत्तौ अकर्त्तव्ये कर्त्तव्यत्वधिया तत्र प्रवृत्तौ बा अनव-धानतायाम् अमरः। अनवधानताशब्दे

१५

२ पृ॰ दृश्यम्। स च तमोगुणमार्य्यः तमस्शब्दे

३२

३५ पृ॰ दृश्यम्। तस्य सम्मोहरूपत्वात्तत्कार्य्यत्वं बोध्यम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रमाद¦ m. (-दः)
1. Inadvertence, carelessness, error, inaccuracy, a blunder.
3. Intoxication.
4. Insanity. E. प्र before, मद् to be mad, aff. घञ् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रमादः [pramādḥ], 1 Carelessness, negligence, inattention, inadvertence, oversight; विजिगीषुमिवानयप्रमादौ Ki.13.29; ज्ञातुं प्रमादस्खलितं न शक्यम् Ś.6.25; विद्यां प्रमादगुणितामिव चिन्तयामि Ch. P.1.

Intoxication, drunkenness.

(a) Fainting, swoon. (b) Insanity, madness.

A mistake, blunder, mistaken judgment; Pt.1.39.

An accident, mishap, calamity, danger; अहो प्रमादः MāI.3; U.3.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रमाद/ प्र-माद m. intoxication RV. MBh.

प्रमाद/ प्र-माद m. madness , insanity L.

प्रमाद/ प्र-माद m. negligence , carelessness about( abl. or comp. ) Kaus3. Mn. MBh. etc.

प्रमाद/ प्र-माद m. an error , mistake W.

प्रमाद/ प्र-माद m. a partic. high number L.

प्रमाद/ प्र-माद etc. See. प्र-मद्.

"https://sa.wiktionary.org/w/index.php?title=प्रमाद&oldid=502413" इत्यस्माद् प्रतिप्राप्तम्