सामग्री पर जाएँ

प्रमादिन्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रमादी, [न्] त्रि, (प्रमादोऽस्त्यस्येति । प्रमाद + इनिः ।) प्रमादविशिष्टः । अनवधानतायुक्तः । यदुक्तम् । “कुरङ्गमातङ्गपतङ्गभृङ्ग- मीना हताः पञ्चभिरेव पञ्च । एकः प्रमादी स कथं न हन्यते यः सेवते पञ्चभिरेव पञ्च ॥”

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रमादिन्¦ त्रि॰ प्रमादः नित्ययोगे इनि न तु अस्त्यर्थेएकाक्षरकृदन्तात् तस्य निषेधात्। नित्यप्रमादयुक्ते
“एकःप्रमादी स कथं न हन्यते” श्रीधरधृतवाक्यम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रमादिन्¦ mfn. (-दी-दिनी-दि)
1. Careless, indifferent.
2. Insane.
3. In- toxicated. E. प्र before, मद् to be inebriate, and घिनुण् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रमादिन् [pramādin], a.

Careless, inattentive, negligent; सर्वत्र प्रमादी वैधेयः V.2; एकः प्रमादी स कथं न हन्यते Udb.

Insane, mad.

Intoxicated, drunk. -m. N. of a year.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रमादिन्/ प्र- mfn. negligent , careless , incautious , indifferent MBh. Ka1v. etc.

प्रमादिन्/ प्र- mfn. drunken , intoxicated W.

प्रमादिन्/ प्र- mfn. insane ib.

प्रमादिन्/ प्र- mfn. (635771 -ताf. Ja1takam. )

प्रमादिन्/ प्र- n. N. of the 47th (21st) year of a 60 years' cycle of Jupiter L. (See. प्र-नाथिन्).

"https://sa.wiktionary.org/w/index.php?title=प्रमादिन्&oldid=502417" इत्यस्माद् प्रतिप्राप्तम्