प्रमुक्ति

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रमुक्तिः [pramuktiḥ], Liberation.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रमुक्ति/ प्र-मुक्ति See. प्र-मुच्below.

प्रमुक्ति/ प्र- f. ( प्र-)liberation

प्रमुक्ति/ प्र- f. pl. N. of partic. sacred texts TBr. iii , 8 , 18 , 4.

"https://sa.wiktionary.org/w/index.php?title=प्रमुक्ति&oldid=502433" इत्यस्माद् प्रतिप्राप्तम्