प्रमुख

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रमुखम्, क्ली, (प्रकृष्टं मुखमारम्भः ।) तदात्वम् । तत्कालः । इति त्रिकाण्डशेषः ॥ (सम्मुखम् । यथा, भगवद्गीतायाम् । २ । ६ । “यानेव हत्वा न जिजीविषाम- स्येऽवस्थिताः प्रमुखे धार्त्तराष्ट्राः ॥”)

प्रमुखः, पुं, (प्रकृष्टं मुखं अग्रभागो यस्य ।) पुन्नागवृक्षः । इति शब्दचन्द्रिका ॥ समूहः । इति शब्दरत्नावली ॥

प्रमुखः, त्रि, (प्रकृष्टं मुखमाद्यं यस्य ।) प्रधा- नम् । (यथा, कुमारसम्भवे । २ । ३८ । “ज्वलन्मणिशिखाश्चैनं वासुकिप्रमुखा निशि । स्थिरप्रदीपतामेत्य भुजङ्गाः पर्य्युपासते ॥”) श्रेष्ठः । इत्यमरः । ३ । १ । ५७ ॥ (यथा, हितोपदेशे । ३ । १२४ । “बलेषु प्रमुखो हस्ती न तथान्यो महीपतेः ॥”) प्रथमः । इति मेदिनी । खे, १० ॥ (यथा, महाभारते । २ । ६ । २ । “नारदप्रमुखास्तस्यामन्तर्व्वेद्यां महात्मनः । समासीनाः शुशुभिरे सह राजर्षिभिस्तथा ॥”) मान्यः । इति शब्दरत्नावली ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रमुख वि।

श्रेष्ठम्

समानार्थक:प्रधान,प्रमुख,प्रवेक,अनुत्तम,उत्तम,मुख्य,वर्य,वरेण्य,प्रवर्ह,अनवरार्ध्य,परार्ध्य,अग्र,प्राग्रहर,प्राग्र्य,अग्र्य,अग्रीय,अग्रिय

3।1।57।1।2

क्लीबे प्रधानं प्रमुखप्रवेकानुत्तमोत्तमाः। मुख्यवर्यवरेण्याश्च प्रवर्होऽनवरार्ध्यवत्.।

पदार्थ-विभागः : , द्रव्यम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रमुख¦ न॰ प्रकृष्टं मुखमारम्भः।

१ तदादित्व त्रिका॰ प्रकृष्टंमुस्वमस्य।

२ प्रथमे

३ प्रधाने अमरः

४ मान्ये

५ श्रेष्ठे चत्रि॰ मेदि॰

६ पुन्नानवृक्षे पु॰ शब्दरत्ना॰

७ समूहे पु॰शब्दच॰। बहु॰। उत्तरपदस्थः। तदादिके त्रि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रमुख¦ mfn. (-खः-खा-खं)
1. Chief, principal.
2. Best, most excellent.
3. First. m. (-खः)
1. A chief, a sage, any respectable man.
2. A heap, a multitude.
3. A tree used in dying, (Rottleria tinctoria.) n. (-खं)
1. Time being, the present.
2. The mouth.
3. Beginning of a chap- ter or section. f. (-खा) Facing. E. प्र before, मुख the face, &c.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रमुख [pramukha], a.

Facing, turning the face towards.

Chief, principal, foremost, first.

Respectable, honourable.

(At the end of comp.) (a) Headed by, having as chief or at the head; वासुकिप्रमुखाः Ku. 2.38. (b) Accompanied with; प्रीतिप्रमुखवचनं स्वागतं व्याजहार Me.4.

खः A respectable man.

A heap, multitude.

The tree called Punnāga.

खम् The mouth.

The beginning of a chapter or section.

The time being, the present. (प्रमुखतस् and प्रमुखे are used adverbially in the sense of 'in front of', 'before', 'opposite to'; भीष्मद्रोणप्रमुखतः सर्वेषां च महीक्षिताम् Bg.1.25; Ś.7.22.).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रमुख/ प्र-मुख mfn. turning the face towards , facing( acc. ) R.

प्रमुख/ प्र-मुख mfn. first , foremost , chief , principal , most excellent Hit.

प्रमुख/ प्र-मुख mfn. (generally ifc. ; f( आ). )having as foremost or chief , headed or preceded by , accompanied by or with([See. प्रीति-प्; वसिष्ठप्]) MBh. Ka1v.

प्रमुख/ प्र-मुख mfn. honourable , respectable L.

प्रमुख/ प्र-मुख m. a chief , respectable man , sage W.

प्रमुख/ प्र-मुख m. a heap , multitude L.

प्रमुख/ प्र-मुख m. Rottleria Tinctoria L.

प्रमुख/ प्र-मुख n. the mouth MW.

प्रमुख/ प्र-मुख n. commencement (of a chapter) Br2A1rUp. S3am2k.

प्रमुख/ प्र-मुख n. time being , the present , the same time Prata1p.

प्रमुख/ प्र-मुख n. ( ibc. or 635978 खेind. )before the face of , in front of , before , opposite to (with gen. or comp. ) MBh. Ka1v.

प्रमुख/ प्र-मुख n. (with कृ)to cause to go before or precede R.

"https://sa.wiktionary.org/w/index.php?title=प्रमुख&oldid=502434" इत्यस्माद् प्रतिप्राप्तम्