सामग्री पर जाएँ

प्रमृष्ट

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रमृष्ट¦ mfn. (-ष्टः-ष्टा-ष्टं)
1. Polished, bright, clear.
2. Rubbed. E. प्र before, मृज् to clean, or मृष् to rub, aff. क्त |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रमृष्ट [pramṛṣṭa], p. p.

Rubbed off, washed or wiped off, cleared off; येन श्रियः संश्रयदोषरूढं स्वभावलोलेत्ययशः प्रमृष्टम् R.6.41,44.

Polished, bright, clear.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रमृष्ट/ प्र-मृष्ट mfn. rubbed off , cleaned , polished MBh. Ma1lav. etc.

प्रमृष्ट/ प्र-मृष्ट mfn. rubbed with( instr. ) R.

प्रमृष्ट/ प्र-मृष्ट mfn. wiped away , removed , expelled Ragh.

प्रमृष्ट/ प्र-मृष्ट mfn. given up , left Hariv. ( v.l. प्रसृष्ट).

"https://sa.wiktionary.org/w/index.php?title=प्रमृष्ट&oldid=502447" इत्यस्माद् प्रतिप्राप्तम्