प्रमेय

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रमेय¦ त्रि॰ प्र + मा--कर्मणि यत्।

१ प्रमाज्ञानविषये पदार्थे

२ परिच्छेद्ये

२ अवधार्य्य च। तत्र वेदान्ते शुद्धर्चतन्यंप्रमेयम् अन्यस्याध्यासमूलकत्वेन व्यवहारिकप्रमाज्ञा-नविधत्वेऽपि न परमार्थप्रमेयत्वम्। न्यायनये
“आ-त्मशरीरान्द्रयार्थबुद्धिमनःप्रवृत्तिदोषप्रेत्यभावफलदुःस्वाप-वर्गास्तु प्रमेयम्” गौ॰ सू॰ उक्ताः आत्मादयः। प्रमेयत्वंच केवलान्वयि सर्वेषामीश्वरज्ञानरूपप्रमावियत्वात्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रमेय¦ mfn. (-यः-या-यं)
1. Proveable, what may or ought to be proved.
2.
2. Measurable, finite. n. (-यं)
1. The thing to be proved.
2. In logic, the second head, or topic including twelve objects, as the soul, body, &c. or the form and end of existence. E. प्र before, मा to measure, यत् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रमेय [pramēya], a.

Measurable, finite.

To be proved, demonstrable.

यम् An object of certain knowledge, a demonstrated conclusion, theorem.

The thing to be proved, the topic to be proved or discussed.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रमेय/ प्र- mfn. to be measured , measurable (also = limited , small , insignificant Naish. ) , to be ascertained or proved , provable MBh. Ka1v. etc.

प्रमेय/ प्र- mfn. that of which a correct notion should be formed Veda7ntas.

प्रमेय/ प्र- n. ( ifc. f( आ). )an object of certain knowledge , the thing to be proved or the topic to be discussed Kap. Sch. Veda7ntas. MBh. R. (See. IW. 63 )

प्रमेय/ प्र-मेय See. p. 686 , col. 1.

"https://sa.wiktionary.org/w/index.php?title=प्रमेय&oldid=502448" इत्यस्माद् प्रतिप्राप्तम्