प्रमोदन

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रमोदन¦ त्रि॰ प्रमोदयति प्र + सुद--णिच्--ल्यु।

१ हर्षकारके

२ विष्णौ पु॰
“जितामित्रः प्रमोदनः” विष्णुस॰। भावेल्युट्।

३ हर्षसम्पादने न॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रमोदन¦ n. (-नं) Gladdening, making glad. m. (-नः) An epithet of VISHNU4

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रमोदनम् [pramōdanam], 1 Gladdening, delighting, making glad.

Gladness. -नः An epithet of Viṣṇu; जितामित्रः प्रमोदनः Viṣṇusahasranāma.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रमोदन/ प्र- mfn. making glad , exhilarating MBh.

प्रमोदन/ प्र- m. N. of a ऋषिR.

प्रमोदन/ प्र- n. making glad ib.

प्रमोदन/ प्र- n. gladness , joyousness ib. (See. स-प्).

"https://sa.wiktionary.org/w/index.php?title=प्रमोदन&oldid=502458" इत्यस्माद् प्रतिप्राप्तम्