प्रमोह

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रमोह¦ m. (-हः)
1. Fascination.
2. Fainting, insensibility. E. प्र before, मुह् to be bewildered, घज् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रमोहः [pramōhḥ], 1 Stupefaction, insensibility, stupor; तिरयति करणानां ग्राहकत्वं प्रमोहः Māl.1.41.

Infatuation, bewilderment.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रमोह/ प्र- m. bewilderment , infatuation MBh. Sus3r. Uttarar.

प्रमोह/ प्र- m. insensibility , fainting W.

प्रमोह/ प्र-मोह etc. See. प्र-मुह्.

"https://sa.wiktionary.org/w/index.php?title=प्रमोह&oldid=502462" इत्यस्माद् प्रतिप्राप्तम्