प्रमोहन

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रमोहन¦ न॰ प्रसुह्यतेऽनेन प्र + मुह--करणे ल्युट्, प्रमोहयतप्र + मुह + णिच्--ल्यु वा।

१ प्रमोहसाधने प्रमोहकारके

२ {??}भेदे च यदल्यप्रयोगे विपक्षस्य प्रमोहो जायतेतस्मि{??}। भा॰ भी॰

७७ अ॰।

२ प्रमो{??}कारसमात्रे त्रि॰। [Page4481-b+ 38]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रमोहन/ प्र- mf( ई)n. bewildering the mind MBh. Hariv.

"https://sa.wiktionary.org/w/index.php?title=प्रमोहन&oldid=502463" इत्यस्माद् प्रतिप्राप्तम्