प्रयज्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रयज्/ प्र- P. A1. -यजति, ते( inf. -यजध्यै) , to worship , sacrifice to( acc. ) RV. ; to offer the प्रयाजsacrifice(See. below) TS.

प्रयज्/ प्र- f. an offering , oblation AV.

"https://sa.wiktionary.org/w/index.php?title=प्रयज्&oldid=353098" इत्यस्माद् प्रतिप्राप्तम्