प्रयति

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रयतिः [prayatiḥ], f. Ved.

An offering, oblation.

A gift, present.

Effort, endeavour.

Will, intention.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रयति/ प्र- f. ( प्र-)offering , gift , donation RV.

प्रयति/ प्र- f. intention , will , effort , exertion ib. VS.

आख्यातचन्द्रिका[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तर्पणे
2.2.16
प्रीणाति प्रीणीते प्रयति प्रयते अवति तर्पति पृणाति प्रीणयति जिन्वति हिन्वति धिनोति धिन्वति ध्रायति

"https://sa.wiktionary.org/w/index.php?title=प्रयति&oldid=502467" इत्यस्माद् प्रतिप्राप्तम्