प्रयुक्त

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रयुक्तम्, त्रि, (प्र + युज् + क्तः ।) प्रकर्षेण युक्तम् । यथा, -- “गुणप्रयुक्ताः परमर्म्मभेदिनः शरा इवावंशभवा भवन्ति हि । तथाविधा ये तु विशुद्धवंशजा व्रजन्ति चापा इव तेऽतिनम्रताम् ॥” इत्युद्भटः ॥ प्रकृष्टस्रमाधियुक्तम् । प्रकृष्टसंयोगविशिष्टम् । प्रकृष्टनिन्दायुक्तम् । प्रकृष्टसंयमविशिष्टम् । प्रपूर्ब्बयुगधात्वर्थदर्शनात् । हेतौ क्ली । यथा । न च समवायिनिमित्ताभावप्रयुक्तो नियमेन कार्य्याभावः किन्त्वसमवायिकारणाभावप्रयुक्तो- ऽपि । इति रक्षितः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रयुक्त¦ त्रि॰ प्र + युज--क्त।

१ प्रकर्षेण संयोगयुते

२ प्रेरिते

३ प्र-योज्ये परम्परया कार्ये च। तस्य भावः प्रयुक्तत्वतद्भावे न॰। स च स्वरूपसम्बन्धभेदः कारणाभावेनकार्य्याभाव इत्यादिप्रतीतिसिद्धः गौ॰ सू॰। तदुक्तं गौ॰ सू॰

१ ।

१ ।

२ । वृत्तौ प्रयोज्यत्वं प्रयोजकत्वंवा पञ्चम्यर्थः दण्डाभावात् घटाभाव इतिवत् स्वरूपस-म्बन्धविशेष एव तत्”।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रयुक्त¦ mfn. (-क्तः-क्ता-क्तं)
1. Endowed with, possessing as an attribute, &c.
2. Resulting from, consequential.
3. Appointed, nominated.
4. Associated or connected with.
5. Applied, employed, (as a word.)
6. Compact, closely united.
7. Harnessed, yoked.
8. Done, to or for.
9. Abstracted, lost in meditation.
10. Lent, (as money.)
11. Asleep. n. (-क्तं) Cause. E. प्र before, युज् to join, aff. क्त |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रयुक्त [prayukta], p. p.

Yoked, harnessed.

Used, employed (as a word &c.); सप्रयुक्तस्य दम्भस्य ब्रह्माप्यन्तं न गच्छति Pt.1.22.

Applied.

Appointed, nominated,

Acted, represented.

Arising or resulting from, produced by, consequent on; मेधाविनो नीतिगुणप्रयुक्तां पुरः स्फुरन्तीमिव दर्शयन्ति Pt.1.61.

Endowed with.

Lost in meditation, abstracted.

Lent or put to interest (as money).

Prompted, instigated, urged; गुणप्रयुक्ताः परमर्मभेदिनःUdb.; अथावमानेन प्रयुक्ता Ku.1.21.

Directed, hurled at.

Shaken, set in motion.

Inflicted upon.

Connected with.

Thick, compact, closely united.

Drawn (as a sword).

Contrived.

Suitable. -क्तम् A cause. -Comp. -संस्कार a. polished (as a gem).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रयुक्त/ प्र-युक्त mfn. yoked , harnessed MBh. R. etc.

प्रयुक्त/ प्र-युक्त mfn. stirred (by wind) Ragh.

प्रयुक्त/ प्र-युक्त mfn. directed , thrown , hurled MBh. Ka1v. etc.

प्रयुक्त/ प्र-युक्त mfn. drawn (as a sword) BhP.

प्रयुक्त/ प्र-युक्त mfn. vented (as anger) MBh.

प्रयुक्त/ प्र-युक्त mfn. uttered , pronounced , recited Up. S3iksh. etc.

प्रयुक्त/ प्र-युक्त mfn. urged , ordered , bidden Gobh. Bhag. etc.

प्रयुक्त/ प्र-युक्त mfn. used , employed , practised , performed , done Br. Kaus3. MBh. etc.

प्रयुक्त/ प्र-युक्त mfn. undertaken , begun , contrived R. Ma1lav. Prab.

प्रयुक्त/ प्र-युक्त mfn. made , prepared Kum.

प्रयुक्त/ प्र-युक्त mfn. ( n. impers. )behaved or acted towards( loc. or acc. with प्रति) S3ak.

प्रयुक्त/ प्र-युक्त mfn. lent (on interest) Ya1jn5.

प्रयुक्त/ प्र-युक्त mfn. suitable , appropriate Pan5cat. (See. अ-प्रय्)

प्रयुक्त/ प्र-युक्त mfn. resulting from( comp. ) ib.

प्रयुक्त/ प्र-युक्त n. a cause W.

"https://sa.wiktionary.org/w/index.php?title=प्रयुक्त&oldid=502487" इत्यस्माद् प्रतिप्राप्तम्