प्रयुत

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रयुतम्, क्ली, (प्रकर्षेण युतम् ।) नियतम् । इति हेमचन्द्रः । ३ । ५३७ ॥ (दशलक्षसंख्या । “एक- दशशतसहस्रायुत लक्षप्रयुतकोटयः क्रमशः ।” इति लीलावती ॥ यथा च महाभारते । १ । ३५ । १९ । “बहूनीह सहस्राणि प्रयुतान्यर्व्वुदानि च । अशक्यान्येव संख्यातुं पन्नगानां तपोधन ! ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रयुत¦ न॰

१ दशलक्षसंख्यायां

२ तत्संख्याते च
“लक्षप्रयुत-कोटयः” क्रमशः इति लीला॰।

३ प्रकर्षेणयुते त्रि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रयुत¦ mfn. (-तः-ता-तं) Joined, combined, united. n. (-तं) Ten hundred thousand, a million. E. प्र before, यु to join, aff. क्त |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रयुत [prayuta], a.

Joined, united.

Separated. -तम् A million; लक्षप्रयुतकोटयः Līlā.; बहूनीह सहस्राणि प्रयुतान्यर्बुदानि च Mb.1.35.19.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रयुत/ प्र- mfn. ( प्र-)absent in mind , inattentive , heedless , careless(See. अ-प्रय्) RV. VS.

प्रयुत/ प्र- n. ( प्र-युत)(also m. Siddh. )a million VS. etc. etc. (See. 2. अयुत).

प्रयुत/ प्र- mfn. ( प्र-)mingled with( instr. ) Ma1nS3r.

प्रयुत/ प्र- mfn. confused (as a dream) Ma1nGr2.

प्रयुत/ प्र- mfn. destroyed , annihilated MaitrS.

प्रयुत/ प्र- m. N. of a देव-गन्धर्वMBh.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a Mauneya Gandharva. Br. III. 7. 2.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


PRAYUTA : A Devagandharva. He was born to Kaśyapaprajāpati of his wife Muni. (Śloka 43, Chapter 65, Ādi Parva).


_______________________________
*1st word in left half of page 607 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=प्रयुत&oldid=502489" इत्यस्माद् प्रतिप्राप्तम्