प्रयुध्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रयुध्/ प्र- A1. -युध्यते(rarely P. ति) , to begin to fight , attack , fight with( acc. ) RV. MBh. R. Hariv. : Caus. -योधयति, to cause to begin to fight A1s3vGr2. ; to attack , combat Hariv. : Desid. A1. -युयुत्सते, to wish to fight with( instr. ) MBh.

प्रयुध्/ प्र- mfn. attacking , assailing RV. v , 59 , 5.

"https://sa.wiktionary.org/w/index.php?title=प्रयुध्&oldid=353748" इत्यस्माद् प्रतिप्राप्तम्