प्रयोजक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रयोजकः, त्रि, (प्रयुनक्ति प्रेरयति कार्य्यादौ भृत्यादीनिति । प्र + युज् + ण्युल् ।) प्रयोग- कर्त्ता । नियोगकर्त्ता । स्वतन्त्रतत्प्रयोजकौ कर्त्ता । इति सुपद्मव्याकरणम् ॥ (यथा, राजतर- ङ्गिण्याम् । ६ । ११९ । “यान् द्रोहभीरून् सम्भाव्य संविभेजे यशस्करः । तस्य तत्तनयोच्छेदे त एवासन् प्रयोजकाः ॥” नियन्ता । यथा, याज्ञवल्क्ये । १ । ५ । ० “शातातपो वशिष्ठश्च धर्म्मशास्त्रप्रयोजकाः ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रयोजक¦ त्रि॰ कार्य्यादौ भृत्यादीन् प्रयुनक्ति प्र + युज--ण्वुल्। निकृष्टस्य भृत्यादेः

१ प्रेरके व्याकरणोक्ते हेतुसंज्ञे

२ कर्त्तरिच।
“तत्प्रयोजकोहेतुश्च” पा॰ तस्य स्वतन्त्रसंज्ञा वि-हिता। प्रयोजकस्य हन्तृत्वं प्रा॰ वि॰ निर्णीतं यथा
“नरान्तरव्यापाराव्यवधानेन बधनिष्पादकः कर्त्ता,यःकर्त्तारं कारयति स प्रयोजकः। सोऽपि द्विविधः एकःस्वतोऽप्रवृत्तं पदातिं वेतनादिना वधार्थं प्रवर्त्तयति अपरःस्तृतः प्रवृत्तमेव मन्त्रोपायोपदेशादिना प्रोत्साहयति”। [Page4486-a+ 38] तस्य मूलञ्च आपस्तम्बवाक्यं यथा
“प्रयोजयिता अनु-मन्ता कर्त्ता चेति सर्वे स्वर्गनरकफलभोक्तारो यो भूयआरभते तस्मिन् फले विशेषः”। तस्य भावः त्व प्रयोजकत्व न॰ तद्भावे तच्च स्वरूपसम्बन्धभेदः तन्निष्ठान्त्यथासि-द्धिभिन्नान्यथासिद्धिशून्यत्वे सति कार्य्याव्यवहित पूर्वव-र्त्तित्वम्”।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रयोजक¦ mfn. (-कः-की-कं)
1. Who or what causes or induces any act.
2. Who or what deputes or appoints. m. (-कः)
1. A founder or ins- titutor of any ceremony.
2. A law-giver, a legislator.
3. An author.
4. A money-lender. E. प्र before, युज् to join, ण्वुल् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रयोजक [prayōjaka], a. Occasioning, causing, effecting, leading to, inciting, stimulating, deputing, appointing &c.; यस्मिन् कृते यन्निष्पद्यते प्रयोजनवत् तत् तस्य प्रयोजकमिति गम्यते । ŚB. on MS.4.1.22; यद्धि येन कर्तव्यं भवति तत्तस्य प्रयोजकम् ŚB. on MS.9.1.2; तत्प्रयोजको हेतुश्च Pāṇini S.

कः An employer, one who uses or employs.

An author.

A founder, an institutor.

A money-lender.

A law-giver, legislator.

An instigator.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रयोजक/ प्र mf( इका)n. causing , effecting , leading to( gen. or comp. ) MBh. Ra1jat. Sarvad.

प्रयोजक/ प्र mf( इका)n. ( ifc. )prompting , instigating , instigator , promoter Pa1n2. 1-4 , 55

प्रयोजक/ प्र mf( इका)n. effective , essential Sa1h.

प्रयोजक/ प्र mf( इका)n. deputing , anointing W.

प्रयोजक/ प्र m. an author , composer Ya1jn5.

प्रयोजक/ प्र m. a money-lender , creditor ib.

प्रयोजक/ प्र m. a founder or institutor of any ceremony W.

प्रयोजक/ प्र m. an employer A.

"https://sa.wiktionary.org/w/index.php?title=प्रयोजक&oldid=502503" इत्यस्माद् प्रतिप्राप्तम्