प्रयोजन

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रयोजनम्, क्ली, (प्रयुज्यते इति । प्र + युज् + ल्युट् ।) कार्य्यम् । (प्रयुज्यतेऽनेनेति । प्र + युज् + करणे ल्युट् ।) हेतुः । इति मेदिनी । ने, १९३ ॥ यथा, “सर्व्वस्यैव हि शास्त्रस्य कर्म्मणो वापि कस्यचित् । यावत् प्रयोजनं नोक्तं तावत् केन प्रगृह्यते ॥ सिद्धार्थं सिद्धसम्बन्धं श्रोतुं श्रोता प्रवर्त्तते । ग्रन्थादौ तेन वक्तव्यः सम्बन्धः सप्रयोजनः ॥” इति प्राञ्चः ॥ (“प्रयोजनञ्च द्विविधं मुख्यं गौणञ्च । तत्र अन्ये च्छानधीनेच्छाविषयत्वं मुख्यप्रयोजनत्वम् । अन्येच्छाधीनेच्छाविषयत्वं गौणप्रयोजनत्वम् । तत्राद्यं सुखं तद्भोगो दुःखाभावश्च द्बितीयं तदुपकारि शयनभोजनादि । तस्य मुख्यप्रयो- जनेच्छयैव जन्याया इच्छाया विषयत्वात्तथा- त्वम् ।” इति मुक्तिवादे गदाधरः ॥ उद्देशः । यथा, “अथ प्रयोजनम् । प्रयोजनं नाम यदर्थमारभ्यन्त आरम्भाः । यथा यद्यकालमृत्युरस्ति ततोऽह- मात्मानमायुष्यैरुपचरिष्याम्यनायुष्यैः परिहरि- ष्यामि कथं न मामकालमृत्युः प्रसहेतेति !” इति चरके विमानस्थानेऽष्टमेऽध्याये ॥)

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रयोजन¦ n. (-नं)
1. Use, need, necessity, (with an inst.)
2. Cause, occa- sion.
3. Motive, origin.
4. Purpose, object, intention, design.
5. Profit, interest.
6. Means of attaining. E. प्र before, युज् to join, aff. ल्युट् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रयोजनम् [prayōjanam], 1 Use, employment, application.

Use, need, necessity (with instr. of that which is needed and gen. of the user); सर्वैरपि राज्ञां प्रयोजनम् Pt.1; बाले किमनेन पृष्टेन प्रयोजनम् K.144.

End, aim, object, purpose; प्रयोजनमनुद्दिश्य न मन्दो$पि प्रवर्तते; पुत्रप्रयोजना दाराः पुत्रः पिण्डप्रयोजनः । हितप्रयोजनं मित्रं धनं सर्वप्रयोजनम् ॥ Subhās; गुणवत्तापि परप्रयोजना R.8.31.

A means of attaining; एतच्चतुर्विधं विद्यात् पुरुषार्थप्रयोजनम् Ms.7.1.

A cause, motive, occasion; दुरधिगमा हि गतिः प्रयोजनानाम् Ki.1.4.

Profit, interest.

The signification, sense (of a word); नासमवायात् प्रयोजनेन स्यात् MS.4.3.31.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रयोजन/ प्र-योजन n. ( ifc. f( आ). )occasion , object , cause , motive , opportunity , purpose , design , aim , end Pra1t. MBh. Ka1v. etc.

प्रयोजन/ प्र-योजन n. प्रयोजनेन, with a particular intention , on purpose MBh.

प्रयोजन/ प्र-योजन n. न-वशात्id. Pan5cat.

प्रयोजन/ प्र-योजन n. केन प्रयोजनेन, from what cause or motive ? Prab.

प्रयोजन/ प्र-योजन n. कस्मै प्रयोजनाय, कस्मात् प्रयोजनात्, कस्य प्रयोजनस्यand कस्मिन् प्रयोजनेid. Ka1s3. on Pa1n2. 2-3 , 27

प्रयोजन/ प्र-योजन n. नम् अति-क्रम्, to neglect an opportunity MBh.

प्रयोजन/ प्र-योजन n. profit , use or need of , necessity for Ka1v. Pan5cat. etc. (with instr. , तरुणा किम् प्रयोजनम्, what is the use of the tree? Kuval. ; भवत्व् एतैः कुसुमैः प्रयोजनम्, let these flowers be used S3ak. ; with gen. or dat. Ka1s3. on Pa1n2. 2-3 , 27 ; ii , 3 , 72 )

प्रयोजन/ प्र-योजन n. means of attaining Mn. vii , 100

प्रयोजन/ प्र-योजन n. (in phil. ) a motive for discussing the point in question IW. 64

प्रयोजन/ प्र-योजन n. having a cause , caused , produced W.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रयोजन न.
(प्र + युज् + ल्युट्) व्यवस्थिति, सजाना (पात्राणाम्), भा.श्रौ.सू. 8.1.16। प्रयौति (प्र + यु + लट् प्र.पु.ए.व.) (वपा को) हटाता है, भा.श्रौ.सू. 7.14.12।

"https://sa.wiktionary.org/w/index.php?title=प्रयोजन&oldid=502504" इत्यस्माद् प्रतिप्राप्तम्