प्रयोज्य

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रयोज्यः, त्रि, (प्र + युज् + ण्यत् । “प्रयोज्य- नियोज्यौ शक्यार्थे ।” ७ । ३ । ६८ । इति निपा- तनात् साधुः ।) प्रयोक्तुं शक्यः । इति मुग्ध- बोधव्याकरणम् ॥ (यथा, मनुः । ३ । १५९ । “वाक् चैव मधुरा श्लक्ष्णा प्रयोज्या धर्म्म- मिच्छता ॥”) मूलधने, क्ली ॥

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रयोज्य [prayōjya], pot. p.

To be used or employed.

To be practised.

To be produced or caused.

To be appointed.

To be thrown or discharged (as a missile).

To be set to work. -ज्यः A servant, an employee. -ज्यम् Capital, principal.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रयोज्य/ प्र- mfn. to be cast or shot (missile) MBh. Hariv.

प्रयोज्य/ प्र- mfn. to be used or employed or practised(636412 -त्वn. ) Mn. MBh. etc.

प्रयोज्य/ प्र- mfn. to be appointed or commissioned , dependent , a servant or slave Sarvad.

प्रयोज्य/ प्र- mfn. to be represented (on the stage) Sa1h.

प्रयोज्य/ प्र- n. capital (to be lent on interest)

"https://sa.wiktionary.org/w/index.php?title=प्रयोज्य&oldid=502505" इत्यस्माद् प्रतिप्राप्तम्