सामग्री पर जाएँ

प्ररिच्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्ररिच्/ प्र- A1. -रिच्यते, to excel , surpass , be superior to( abl. ) RV. TS. ; to empty excessively , become -exexcessively empty TA1r. : Caus. -रेचयति, to leave remaining RV. ; to quit , abandon ib.

"https://sa.wiktionary.org/w/index.php?title=प्ररिच्&oldid=354253" इत्यस्माद् प्रतिप्राप्तम्