प्ररुच्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्ररुच् [praruc], 1 Ā.

To shine very much.

To be liked.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्ररुच्/ प्र- A1. -रोचते, to shine forth RV. ; to be liked , please S3Br. : Caus. -रोचयति, to enlighten , illuminate RV. ; to cause to shine ib. ; to make apparent or specious , make pleasing AV. TS. Br.

"https://sa.wiktionary.org/w/index.php?title=प्ररुच्&oldid=354274" इत्यस्माद् प्रतिप्राप्तम्