प्ररोह

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्ररोहः, पुं, (प्ररोहतीति । प्र + रुह् + अच् ।) अङ्कुरः । इति हेमचन्द्रः । ४ । १८५ ॥ (यथा, कुमारे । ५ । ६० । “द्रुमेषु सख्या कृतजन्मसु स्वयं फलं तपःसाक्षिषु दृष्टमेष्वपि । न च प्ररोहाभिमुखोऽपि दृश्यते मनोरथोऽस्याः शशिमौलिसंश्रयः ॥” नन्दीवृक्षः । तत्पर्य्यायो यथा, -- “नन्दीवृक्षोऽश्वत्थभेदः प्ररोहो गजपादपः । स्थालीवृक्षः क्षयतरुः क्षीरी च स्याद्वनस्पतिः ॥” इति भावप्रकाशस्य पूर्व्वखण्डे प्रथमे भागे ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्ररोह¦ पु॰ प्र + रुह--अच

१ अङ्कुरे
“प्लक्षप्ररोह इव सौध-तलं विभेद” इति रघुः।

२ आरोह च हेमच॰। भावेघञ।

३ उत्पत्तौ पु॰। भावे ल्युट्। प्ररीहण ष्टत्पत्तौ न॰

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्ररोह¦ m. (-हः)
1. A bud, a shoot.
2. A shoot of light. E. प्र before, रुह् to grow, aff. घञ् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्ररोहः [prarōhḥ], 1 Sprouting, shooting or growing up, gremination; as in यवाङ्कुरप्ररोहः.

A bud, sprout, shoot (fig. also); प्लक्षप्ररोह इव सौधतलं बिभेद R.8.93; प्लक्षान् प्ररोह- जटिलानिव मन्त्रिवृद्धान् 13.71; Ku.5.6;7.17; U.5.3.

A scion, offspring; हा राधेयकुलप्ररोह Ve.4; Mv.6.25; नन्दवंशप्ररोहः Mu.1.11.

A shoot of light; कुर्वन्ति सामन्तशिखामणीनां प्रभाप्ररोहास्तमयं रजांसि R.6.33.

A new leaf or branch, twig, spray.

An excrescence.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्ररोह/ प्र- m. germinating , sprouting , growing or shooting forth( lit. and fig. ; See. दृढप्) Kum. Kull. etc.

प्ररोह/ प्र- m. a bud , shoot , sprout , sprig Hariv. Ka1v. Sus3r. etc.

प्ररोह/ प्र- m. an excrescence Sus3r.

प्ररोह/ प्र- m. a new leaf or branch MW.

प्ररोह/ प्र- m. ( fig. )a shoot = ray (of light ; See. प्रभा-प्) Kum. Ragh. BhP.

"https://sa.wiktionary.org/w/index.php?title=प्ररोह&oldid=502512" इत्यस्माद् प्रतिप्राप्तम्