सामग्री पर जाएँ

प्रलप्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रलप् [pralap], 1 P.

To speak, talk; वचो वै देहीति (वैदेहीति) प्रतिपदमुदश्रु प्रलपितम् S. D.6.

To talk at random or incoherently, prate, chatter, talk wildly or nonsensically; प्रलपत्येष वैधेयः Ś.2.

To lament, mourn, cry, bewail.

To call, invoke.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रलप्/ प्र- P. -लपति, to speak forth (inconsiderately or at random) , prattle , talk idly or incoherently , trifle TBr. MBh. Ka1v. etc. ; to talk , converse BhP. ; to speak forth , speak MBh. Pan5cat. ; to exclaim Bhartr2. ; to lament , bewail Pan5cat. ; to speak or tell in a doleful manner MBh. R. ; to call upon or invoke in piteous tones MBh. : Caus. -लापयति, to cause or incite to speak Mr2icch.

"https://sa.wiktionary.org/w/index.php?title=प्रलप्&oldid=354482" इत्यस्माद् प्रतिप्राप्तम्