प्रलभ्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रलभ् [pralabh], 1 Ā. To cheat, deceive; cf. विप्रलभ्.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रलभ्/ प्र- A1. -लभते, to lay hold of , seize MBh. ; to get , obtain Katha1s. ; to overreach , cheat , deceive , befool MBh. BhP. : Caus. -लम्भयति, to cheat , deceive BhP.

"https://sa.wiktionary.org/w/index.php?title=प्रलभ्&oldid=354501" इत्यस्माद् प्रतिप्राप्तम्