प्रलाप

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रलापः, पुं, (प्रलपनमिति । प्र + लप् + भावे घञ् ।) प्रलपनम् । अनर्थकवाक्यम् । निष्पयो- जनमुन्मत्तादिवचनम् । इत्यमरभरतौ । १ । ६ १५ ॥ रोगाणामुपसर्गोऽयम् ॥ (यथा, भाव- प्रकाशे । “मूर्च्छा प्रलापो वमथुः प्रसेकः सादनं भ्रमः । उपद्रवा भवन्त्येते मृतिश्च रसशेषतः ॥” अस्य लक्षणं चिकित्सा च यथा, -- “स्वहेतुकुपिताद्वातादसम्बद्धन्निरर्थकम् । वचनं यन्नरो ब्रूते स प्रलापः प्रकीर्त्तितः ॥ सतगरवरतिक्ता रेवताम्भोदतिक्ता नलदतुरगगन्धा भारती हारहूरा । मलयजदशमूलीशङ्खपुष्पी सुपक्वा प्रलपनमपहन्युः पानतो नातिदूरात् ॥ वरतिक्तोऽत्र पर्पटः नलदमुशीरं भारती ब्राह्मी हारहूरा द्राक्षा ।” इति भावप्रकाशस्य मध्य- खण्डे प्रथमे भागे ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रलाप पुं।

प्रयोजनशून्योन्मत्तादिवचनम्

समानार्थक:प्रलाप

1।6।15।2।3

तत्र त्वाक्षारणा यः स्यादाक्रोशो मैथुनं प्रति। स्यादाभाषणमालापः प्रलापोऽनर्थकं वचः॥

पदार्थ-विभागः : , गुणः, शब्दः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रलाप¦ पु॰ प्र + लप--भावे घञ्।

१ अनर्थकवाक्ये

२ निष्प्रयोजनेउन्मत्तादिवाक्ये च अमरः।

३ रोगाणामुपसर्गभेदे
“मूर्च्छामांसक्षयोमोहः प्रलापो मरणमिति क्षुये” सुश्रुते धायो-पसर्गोक्तौ।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रलाप¦ m. (-पः)
1. Unmeaning or incoherent speech.
2. Speaking.
3. Discourse, conversation.
4. Lamentation. E. प्र before, लप् to speak, aff. घञ् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रलापः [pralāpḥ], 1 Talk, conversation, discourse.

Prating, prattling, an incoherent or nonsensical talk; Ms.12.6.

An unjustified statement, non-sensical statement; न शक्यं नित्येनोपकर्तुम् । तेन नित्यमुपकुर्यादिति वचनं प्रलापः एव Ś.B. on MS.6.4.12.

Lamentation, wailing; उत्तराप्रलापोप- जनितकृपो भगवान् वासुदेवः K.175; Ve.5.3; U.3.29; Rām.1.3.22. -Comp. -हन् m. a sort of collyrium.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रलाप/ प्र- m. talk , discourse , prattling , chattering AV. etc.

प्रलाप/ प्र- m. (also n. )lamentation( आर्त-प्, -llamentation of one in pain) MBh. R. Pan5cat. etc.

प्रलाप/ प्र- m. incoherent or delirious speech , raving Cat.

प्रलाप/ प्र-लाप etc. See. under प्र-लप्.

"https://sa.wiktionary.org/w/index.php?title=प्रलाप&oldid=502534" इत्यस्माद् प्रतिप्राप्तम्