सामग्री पर जाएँ

प्रली

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रली [pralī], 4 Ā.

To become dissolved, melt away.

To be absorbed or dissolved in, be resolved into; आत्मना कृतिना च त्वमात्मन्येव प्रलीयसे Ku.2.1; रात्र्यागमे प्रलीयन्ते तत्रैवाव्यक्तसंज्ञके Bg.8.18; Ms.1.54.

To vanish, disappear; सह मेघेन तडित् प्रलीयते Ku.4.33.

To be destroyed, to perish, die; जीवलोकतिलकः प्रलीयते Māl.9.21.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रली/ प्र- A1. -लीयते( ind.p. -लीय, or -लाय) , to become dissolved or reabsorbed into( loc. ) , disappear , perish , die Br. Mn. MBh. etc.

"https://sa.wiktionary.org/w/index.php?title=प्रली&oldid=354868" इत्यस्माद् प्रतिप्राप्तम्