प्रलोभ

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रलोभ¦ m. (-भः) Desire, cupidity. E. प्र before, लुभ् to covet, घञ् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रलोभः [pralōbhḥ], 1 Cupidity, greediness, covetousness.

Allurement, seduction.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रलोभ/ प्र-लोभ m. allurement , seduction Pan5cat. BhP.

प्रलोभ/ प्र-लोभ m. desire , cupidity W.

"https://sa.wiktionary.org/w/index.php?title=प्रलोभ&oldid=502553" इत्यस्माद् प्रतिप्राप्तम्