प्रवक्ता

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रवक्ता, [ऋ] त्रि, प्रकर्षेण वक्ति यः । (प्र + वच् + तृच् ।) वेदादिवाचकः । यथा, -- “जातिमात्रोपजीवी वा कामं स्याद्ब्राह्मण- ब्रुवः । धर्म्मप्रवक्ता नृपतेर्न तु शूद्रः कदाचन ॥” इति मानवे ७ अध्यायः ॥

"https://sa.wiktionary.org/w/index.php?title=प्रवक्ता&oldid=502559" इत्यस्माद् प्रतिप्राप्तम्