सामग्री पर जाएँ

प्रवण

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रवणः, पुं, (प्रवन्ते गच्छन्ति जना अनेनेति । प्रु गतौ + करणे ल्युट् ।) चतुष्पथः । इत्यमरः । ३ । ३ । ५६ ॥

प्रवणः, त्रि, (प्रवतेऽत्रेति । प्रु + अधिकरणे ल्युट् ।) क्रमनिम्नभूमिः । (यथा, मनुः । ३ । २०६ । “दक्षिणाप्रवणञ्चैव प्रयत्नेनोपपादयेत् ॥”) उदरम् । प्रह्वः । इति मेदिनी । ने, ५९ ॥ (यथा, मार्कण्डेये । २३ । ८९ । “धन्योऽहमतिपुण्योऽहं कोऽन्योऽस्ति सदृशो मया । यत्तातो मामभिद्रष्टुं करोति प्रवणं मनः ॥”) आयतः । प्रगुणः । क्षणः । इति विश्वः ॥ प्लुतः । स्निग्धः । इति शब्दरत्नावली ॥ आसक्तः । इति हेमचन्द्रः । ३ । ४९ ॥ (यथा, विष्णुपुराणे । ६ । १ । ११ । “प्रजास्ता ब्रह्मणा सृष्टाश्चातुर्व्वण्यव्यवस्थितौ । सम्यक्श्रद्धासमाचारप्रवणा मुनिसत्तम ! ॥”) क्षीणः । इति धरणिः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रवण पुं।

चतुष्पथम्

समानार्थक:शृङ्गाटक,चतुष्पथ,प्रवण,संस्थान

3।3।56।2।1

अतस्त्रिषु विषाणं स्यात्पशुशृङ्गेभदन्तयोः। प्रवणं क्रमनिम्नोर्व्यां प्रह्वे ना तु चतुष्पथे॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, स्थानम्, मानवनिर्मितिः

प्रवण वि।

क्रमनिम्नोर्वी

समानार्थक:प्रवण

3।3।56।2।1

अतस्त्रिषु विषाणं स्यात्पशुशृङ्गेभदन्तयोः। प्रवणं क्रमनिम्नोर्व्यां प्रह्वे ना तु चतुष्पथे॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, स्थानम्, प्राकृतिकस्थानम्

प्रवण वि।

प्रह्वः

समानार्थक:प्रवण

3।3।56।2।1

अतस्त्रिषु विषाणं स्यात्पशुशृङ्गेभदन्तयोः। प्रवणं क्रमनिम्नोर्व्यां प्रह्वे ना तु चतुष्पथे॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्र(ब)वण¦ पु॰ प्र + व (ब)ण--अच्।

१ चतुष्यथे अनरः

२ निम्न-स्थाने

३ उदरे

४ नम्रे मेटिनिः।

५ आयते

६ प्रगुणे

७ क्षण शब्दर॰।

८ प्लुते

९ स्विग्धे त्रि॰ विश्वः

१० क्षीणे चत्रि॰ धरणिः।

११ आसूक्ते त्रि॰ हेमच॰।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रवण [pravaṇa], a.

Sloping down, inclined, shelving, flowing downwards; प्रागुदक्प्रवणां वेदिं विशालां दीप्तपावकाम् (ददर्श) Rām.2.99.24.

Steep, abrupt, precipitous.

Crooked, bent.

Inclined, disposed to, tending to (oft. at the end of comp.); भयेकप्रवणः Ki.3.19; श्वपच- प्रवणो भवेत् Mb.13.136.18.

Devoted or attached to, addicted to, intent on, prone to, full of; नृभिः प्राण- त्राणप्रवणमतिभिः कैश्चिदधुना Bh.3.29; Śi.8.35; Mu.5. 21; Ki.2.44.

Favourably inclined or disposed towards; Ku.4.42.

Eager, ready; प्रवणो$स्मि वरं दातुम् Mb.15.29.22. फलसंपत्प्रवणः Ki.2.8.

Endowed with, possessed of.

Humbled, modestly humble, submissive.

Decayed, wasted, waning.

Generous.

णः A place where four roads meet.

A moment.

A whirlpool.

णम् A descent, a steep descent, precipice; उदके भूरियं धार्या मर्तव्यं प्रवणे मया Mb.5.136.13.

The side of a hill, slope, declivity.

The belly.

An access to.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रवण/ प्र-वण m. (prob. fr. 1. प्रand suffix वनSee. वग्-वन, सत्-वन, शुशुक्-वन; but according to Pa1n2. 8-4 , 5 fr. प्रand वन, " wood " ; according to others from प्रु)or n. (?) the side of a hill , slope , declivity , abyss , depth RV. Ka1t2h. MBh. (in RV. only loc. sg. and once pl. ; in MBh. viii , 2369 also abl. sg.)

प्रवण/ प्र-वण m. a place where four roads meet L.

प्रवण/ प्र-वण m. a moment L.

प्रवण/ प्र-वण m. a whirlpool L.

प्रवण/ प्र-वण n. an access to( loc. ) MBh.

प्रवण/ प्र-वण mf( आ)n. declining , bent , sloping down , steep , abrupt TS. Br. Gr2S3rS. Mn. etc.

प्रवण/ प्र-वण mf( आ)n. ( ifc. )directed towards(See. उदक्-, दक्षिणा-, निम्न-etc. )

प्रवण/ प्र-वण mf( आ)n. inclined or disposed or devoted to , intent upon , full of( loc. , dat. gen. inf. or comp. ) MBh. Ka1v. etc.

प्रवण/ प्र-वण mf( आ)n. wasted , decayed , disappeared R.

प्रवण/ प्र-वण mf( आ)n. generous L.

प्रवण/ प्र-वण mf( आ)n. humble , modest L. [ cf. Gk. ? ; Lat. pro1nus.]

"https://sa.wiktionary.org/w/index.php?title=प्रवण&oldid=502565" इत्यस्माद् प्रतिप्राप्तम्