सामग्री पर जाएँ

प्रवणता

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रवणता [pravaṇatā], 1 Slope, inclination, declivity.

Propensity, tendency.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रवणता/ प्र-वण--ता f. inclination , propensity , proneness to( comp. ) Prab. Kuval.

"https://sa.wiktionary.org/w/index.php?title=प्रवणता&oldid=502566" इत्यस्माद् प्रतिप्राप्तम्