प्रवत्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रवत्¦ त्रि॰ प्रवणे वाति वा--बा॰ डति।

१ प्रबणदेशे निम्व-स्थाने गन्तरि ऋ॰

७ ।

५० ।

४ अतोऽस्त्यर्षे यतूप् मस्य वःतान्तत्वात् न पदत्यम्। प्रवत्त्वत् तद्युते त्रि॰। ऋ॰

१ ।

१८

१ ।

३ भाष्यम्। स्त्रियां ङीप्। सोपसृष्टे धात्रर्थे वर्त्त-मानात् प्रोपसर्गात् वति।

२ प्रकृष्टनमनादौ च।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रवत् [pravat], f. Ved.

A precipice, declivity.

Height, elevation.

A sloping path, easy passage; यथापः प्रवतायन्तिT. Up.1.4.3.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रवत् f. the side or slope of a mountain , elevation , height RV. AV.

प्रवत् f. heavenly height (7 or 3 in number) ib.

प्रवत् f. ( प्रवतो नपात्, " son of the heavenly height " i.e. अग्निAV. )

प्रवत् f. a sloping path , smooth or swift course( instr. sg. or pl. " downhill , precipitately , swiftly ") RV. TUp.

प्रवत्/ प्र-वत् mfn. directed forwards or towards , blazing forth (said of अग्नि) TS. AitBr.

प्रवत्/ प्र-वत् mfn. containing the syllable प्रor पृBr.

"https://sa.wiktionary.org/w/index.php?title=प्रवत्&oldid=355246" इत्यस्माद् प्रतिप्राप्तम्