सामग्री पर जाएँ

प्रवप्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रवप् [pravap], 1 U.

To throw, cast, offer; प्रवपाणि शिरौ भूमौ वानरस्य वनच्छिदः Bk.9.98.

To scatter, strew.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रवप्/ प्र- P. A1. -वपति, ते, to shave off (the beard etc. ) RV. : TS. Gr2S. 1.

प्रवप्/ प्र- P. -वपति, to scatter , strew , throw RV. etc. etc. : Caus. -वापयति, to scatter , strew TS. Ka1t2h. 2.

"https://sa.wiktionary.org/w/index.php?title=प्रवप्&oldid=355341" इत्यस्माद् प्रतिप्राप्तम्