प्रवयस्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रवयस् पुं।

वृद्धः

समानार्थक:प्रवयस्,स्थविर,वृद्ध,जीन,जीर्ण,जरत्,दशमीस्थ

2।6।42।2।1

बालस्तु स्यान्माणवको वयस्थस्तरुणो युवा। प्रवयाः स्थविरो वृद्धो जीनो जीर्णो जरन्नपि॥

वैशिष्ट्यवत् : वृद्धत्वम्

 : अतिवृद्धः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रवयस्¦ त्रि॰ प्रकृष्टं वयोऽस्य।

१ वृद्धे स्थविरे हेमच॰।

२ पुराणे निघण्टुः

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रवयस्¦ m. (-याः) An old man. E. प्र past, and वयस् life or age.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रवयस् [pravayas], a. Advanced in age, aged, old; केप्येते प्रवयसस्त्वां दिदृक्षवः U.4; R.8.18.

Ancient, old.

Strong, vigorous (Ved.).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रवयस्/ प्र-वयस् mfn. strong , vigorous , in the prime of life RV. TS. Ka1t2h.

प्रवयस्/ प्र-वयस् mfn. advanced in age , aged , old , ancient A1s3vGr2. Ragh. Car.

"https://sa.wiktionary.org/w/index.php?title=प्रवयस्&oldid=502568" इत्यस्माद् प्रतिप्राप्तम्