प्रवह

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रवहः, पुं, (प्र + वह् + भाबे + अच् ।) गृह- नगरादेर्ब्बहिर्गमनम् । इत्यमरः । ३ । १ । १८ ॥ (प्रवहतीति । प्र + वह् + अच् ।) वायुः । इति हेमचन्द्रः ॥ सप्तवाय्वन्तर्गतद्वितीयवायुः । स तु आवहवायोरूर्द्ध्वस्थितः । इति सिद्धान्त- शिरोमणिः ॥ “यस्माज्जोतींषि वहति प्रवहस्तेन स स्मृतः ॥” इति विष्णुपुराणे २ अंशे १२ अध्यायः ॥ अस्य टीका । “यस्माज्ज्योतींषि प्रकर्षेण वहति तेन स वायुः प्रवहः स्मृतः प्रवहस्यैव भेदाः सर्व्वे वायुस्कन्धाः ॥” (मेघविशेषः । यथा, स्कान्दे सह्याद्रिखण्डे । ५ । ६ । “आवहः प्रवहश्चैव उदहासो महांस्तथा । परीवहः पञ्चमश्च विनहश्च परावहः ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रवह पुं।

बहिर्गमनम्

समानार्थक:प्रवह

3।2।18।1।3

प्रवाहस्तु प्रवृत्तिः स्यात्प्रवहो गमनं बहिः। वियामो वियमो यामो यमः संयामसंयमौ॥

पदार्थ-विभागः : , क्रिया

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रवह¦ पु॰ प्र + वह--अच्।
“यस्मात् ज्योतीषि वहति प्रवहस्तेनकीर्तितः” उक्ते

१ वायुभेदे। भावे अप्।

२ नगराद्वहिर्गमने[Page4491-b+ 38]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रवह¦ m. (-हः)
1. Going forth, or from a town.
2. Streaming forth.
3. One of the seven Va4yus, or courses of the wind which is said to cause the motion of the planets.
4. Wind, air. E. प्र before, वह् to bear, aff. अच् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रवहः [pravahḥ], 1 Flowing or streaming forth.

Wind.

N. of one of the seven courses of wind (said to cause the motion of the planets); प्राणापानौ समानं च व्यानोदानौ च तत्त्वतः । अंधश्चैवानिलं ज्ञात्वा प्रवहं चानिलं पुनः ॥ सप्त वातांस्तथा ज्ञात्वा Mb.12.31.27-28; एकः पिपासुः प्रवहानिलस्य N.22.77.

A reservoir into which water is carried off.

Going forth, going from a town.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रवह/ प्र- mf( आ)n. bearing along , carrying( ifc. ) MBh. R.

प्रवह/ प्र- m. N. of one of the 7 winds said to cause the motion of the planets MBh. Hariv. etc. (See. IW. 179 )

प्रवह/ प्र- m. wind , air L.

प्रवह/ प्र- m. N. of one of the 7 tongues of fire Col.

प्रवह/ प्र- m. a reservoir into which water is carried Ya1jn5.

प्रवह/ प्र- m. flowing or streaming forth L. (See. -वाक)

प्रवह/ प्र- m. going forth , -ggoing from a town W.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--one of the seven Maruts; फलकम्:F1: Br. II. २२. ३९; M. १६३. ३२.फलकम्:/F the kind of wind that helps Brahmaja clouds to rain: the chief of the second वातस्कन्ध; फलकम्:F2: Br. II. २३. ९८; III. 5. ८३; वा. ६७. ११५.फलकम्:/F the clouds controlling जीमूत clouds. फलकम्:F3: Ib. ५१. ३६.फलकम्:/F

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Pravaha : m.: Name of the first of the seven winds.


A. Divine origin: All the seven winds are Aditi's sons (…aditeḥ putrā mārutāḥ) 12. 315. 53 (Nī. on Bom. Ed. 12. 328. 53: aditeḥ khaṇḍanaśūnyāyā adīnāyāḥ paramaciteḥ putrā iva putrā rūpabhedāḥ).


B. Description: (a) Common to all winds: All the seven winds are very wonderful; they blow incessantly in all directions sustaining all (creatures) (paramādbhutāḥ/ anāramantaḥ saṁvānti sarvagāḥ sarvadhāriṇaḥ//) 12. 315. 53; (b) Peculiar to Pravaha: Subtle (sūkṣma), cool (śīta), fragrant (sugandhin), pleasant to touch (sukhasparśa); most mysterious (paramādbhuta) 12. 315. 53; the best among the seven winds; it blows to auspicious worlds (saptānāṁ marutāṁ śreṣṭho lokān gacchati yaḥ śubhān) 12. 290. 72.


C. Activity: They all move along the seven paths of winds which blow on the earth and in the atmosphere (pṛthivyām antarikṣe ca yatra saṁvānti vāyavaḥ/saptaite vāyumārgā vai…) 12. 315. 31; this particular Pravaha wind, which impels the clouds which arise due to smoke and heat, blows on the first of the seven paths of the winds (prerayaty abhrasaṁghātān dhūmajāṁś coṣmajāṁś ca yaḥ/prathamaḥ prathame mārge pravaho nāma so 'nilaḥ) 12. 315. 36; the perfected ascetics (munayaḥ siddhā…), after death, are first borne by the rays of the sun (tān… sūryo vahati raśmibhiḥ); there, the Pravaha wind receives them and carries them further to the highest point of nabhas; (ultimately they reach Nārāyaṇa and do not return to this world) (sa tān vahati…nabhasaḥ paramāṁ gatim) 12. 290. 69-72, (74-75); those who are versed in the Sāṁkhya philosophy know the (character of) the Pravaha wind which is one of the seven winds 12. 290. 27.

ADDITIONS AND CORRECTIONS TO VOLUMES I AND II A. ADDITIONS

p. 116. 2, line 9 from above: After 13. 15. 11; add:

Śiva as one of the eleven Rudras, the sons of Sthāṇu 1. 60. 1-2 = 1. 114. 57; 12. 201. 19;

p. 306. 2: add the following entry before the entry Kalmāṣī:


_______________________________
*1st word in left half of page p941_mci (+offset) in original book.

previous page p940_mci .......... next page p942_mci

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Pravaha : m.: Name of the first of the seven winds.


A. Divine origin: All the seven winds are Aditi's sons (…aditeḥ putrā mārutāḥ) 12. 315. 53 (Nī. on Bom. Ed. 12. 328. 53: aditeḥ khaṇḍanaśūnyāyā adīnāyāḥ paramaciteḥ putrā iva putrā rūpabhedāḥ).


B. Description: (a) Common to all winds: All the seven winds are very wonderful; they blow incessantly in all directions sustaining all (creatures) (paramādbhutāḥ/ anāramantaḥ saṁvānti sarvagāḥ sarvadhāriṇaḥ//) 12. 315. 53; (b) Peculiar to Pravaha: Subtle (sūkṣma), cool (śīta), fragrant (sugandhin), pleasant to touch (sukhasparśa); most mysterious (paramādbhuta) 12. 315. 53; the best among the seven winds; it blows to auspicious worlds (saptānāṁ marutāṁ śreṣṭho lokān gacchati yaḥ śubhān) 12. 290. 72.


C. Activity: They all move along the seven paths of winds which blow on the earth and in the atmosphere (pṛthivyām antarikṣe ca yatra saṁvānti vāyavaḥ/saptaite vāyumārgā vai…) 12. 315. 31; this particular Pravaha wind, which impels the clouds which arise due to smoke and heat, blows on the first of the seven paths of the winds (prerayaty abhrasaṁghātān dhūmajāṁś coṣmajāṁś ca yaḥ/prathamaḥ prathame mārge pravaho nāma so 'nilaḥ) 12. 315. 36; the perfected ascetics (munayaḥ siddhā…), after death, are first borne by the rays of the sun (tān… sūryo vahati raśmibhiḥ); there, the Pravaha wind receives them and carries them further to the highest point of nabhas; (ultimately they reach Nārāyaṇa and do not return to this world) (sa tān vahati…nabhasaḥ paramāṁ gatim) 12. 290. 69-72, (74-75); those who are versed in the Sāṁkhya philosophy know the (character of) the Pravaha wind which is one of the seven winds 12. 290. 27.

ADDITIONS AND CORRECTIONS TO VOLUMES I AND II A. ADDITIONS

p. 116. 2, line 9 from above: After 13. 15. 11; add:

Śiva as one of the eleven Rudras, the sons of Sthāṇu 1. 60. 1-2 = 1. 114. 57; 12. 201. 19;

p. 306. 2: add the following entry before the entry Kalmāṣī:


_______________________________
*1st word in left half of page p941_mci (+offset) in original book.

previous page p940_mci .......... next page p942_mci

"https://sa.wiktionary.org/w/index.php?title=प्रवह&oldid=502587" इत्यस्माद् प्रतिप्राप्तम्