प्रवाचन

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रवाचन¦ n. (-नं) Proclamation, promulgation.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रवाचनम् [pravācanam], 1 Proclamation, promulgation, declaration.

A designation.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रवाचन/ प्र- n. a proclamation , promulgation RV. x , 35 , 8

प्रवाचन/ प्र- n. fame , renown RV. iv , 36 , 1

प्रवाचन/ प्र- n. a designation , name(See. द्वि-प्).

"https://sa.wiktionary.org/w/index.php?title=प्रवाचन&oldid=502592" इत्यस्माद् प्रतिप्राप्तम्