प्रवाद

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रवादः, पुं, (प्रकृष्टो वादः । प्र + वद् + घञ् वा ।) परस्परवाक्यम् । यथा, भट्टिः । २ । ३६ । “इत्थं प्रवादं युधि संप्रहारं प्रचक्रतू रामनिशाविहारौ । तृणाय मत्वा रघुनन्दनोऽथ बाणेन रक्षः प्रधनान्निरास्थत् ॥” जनरवः । यथा, -- “प्रेयांस्तेऽहं त्वमपि च मम प्रेयसीति प्रवाद- स्त्वं मे प्राणा अहमपि तवास्मीति हन्त प्रलापः । त्वं मे तेऽस्यामहमपि च यत्तच्च नो साघु राधे ! व्याहारे नौ नहि समुचितो युष्मदस्मत्प्रयोगः ॥” इत्यलङ्कारकौस्तुभः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रवाद¦ पु॰ प्र + वद--घञ्।

१ परम्परागतवाक्ये लोकेषु

२ प्रसिद्धे लोकवादे

३ परस्परकथोपकथने च।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रवाद¦ m. (-दः)
1. Rumour, report.
2. Discourse, conversation.
3. Popular belief.
4. A fable, a myth.
5. Litigious language.
6. Mutual defiance the conversation of antagonists prior to combat. E. प्र spreading, and वाद speech.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रवादः [pravādḥ], 1 Uttering a word or sound.

Expressing, mentioning, declaring.

Discourse, conversation.

Talk, report, rumour, popular saying or belief; अनुराग- प्रवादस्तु वत्सयोः सार्वलौकिकः Māl.1.13; व्याघ्रो मानुषं खादतीति लोकप्रवादो दुर्निवारः H.1; Ratn.4.15.

A fable or myth.

Litigious language.

Words of challenge, mutual defiance; इत्थं प्रवादं युधि संप्रहारं प्रचक्रतू रामनिशा- विहारौ Bk.2.36.

A base or crude form (Ved.); (in gram.) any form or case.

Ill-rumour, slander, calumny; अवापुरारभ्य ततश्चला इति प्रवादमुच्चैरयशस्करं श्रियः Śi.1.44.

Pretext, excuse; शत्रुः पतिप्रवादेन ...... बाले परिधृतस्त्वया Rām.2.7.27.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रवाद/ प्र-वाद m. speaking forth , uttering A1s3vS3r. MBh.

प्रवाद/ प्र-वाद m. expressing , mentioning Nir.

प्रवाद/ प्र-वाद m. talk , report , rumour , popular saying or belief MBh. Ka1v. etc. ( दाय, in order to spread the rumour Katha1s. ; देन, according to -rrumour , as the saying goes MBh. )

प्रवाद/ प्र-वाद m. ill rumour about( gen. ) , slander , calumny( pl. ) Ka1v.

प्रवाद/ प्र-वाद m. mutual defiance , words of challenge (prior to combat) Bhat2t2.

प्रवाद/ प्र-वाद m. ( ifc. )passing one's self off as R.

प्रवाद/ प्र-वाद m. (in gram.) any form or case of( gen. or comp. ; opp. to a specified -fform or -ccase) Pra1t.

प्रवाद/ प्र-वाद etc. See. under प्र-वद्.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रवाद पु.
(प्र + वद् + घञ्) उद्घोषणा, मा.श्रौ.सू. 5.1.4.14 (स्विष्टकृत्प्रवादे कव्यवाहनप्रवादः)। प्रवर्ग्योद्वासन

"https://sa.wiktionary.org/w/index.php?title=प्रवाद&oldid=502597" इत्यस्माद् प्रतिप्राप्तम्