प्रवास

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रवासः, पुं, (प्रवसन्त्यस्मिन्निति । प्र + वस् + “हलश्च ।” ३ । ३ । १२१ । इति घञ् ।) विदेशः । विदेशस्थितिः । यथा, -- “कर्णेजपैराहितराज्यलोभा स्त्रैणेन नीता विकृतिं लघिम्ना । रामप्रवासे व्यमृषन्नदोषं जनापवादं सनरेन्द्रमृत्युम् ॥” इति भट्टिः । ३ । ७ ॥ * ॥ द्वादशवर्षाश्रुतवार्त्ताकप्रोषितस्य तत्प्रवासाद्य- दिने श्राद्धं कर्त्तव्यम् । यथा, -- “प्रवासवासरे ज्ञेयं तन्मासेन्दुक्षयेऽथवा ॥” इति मिताक्षरा । ३ । ७ ॥ * ॥ प्रवासागतेन गुर्व्वाद्यभिवादनं कर्त्तव्यम् । यथा, “विप्रोष्य पादग्रहणमन्वहञ्चाभिवादनम् । गुरुदारेषु कुर्व्वीत सतां धर्म्ममनुस्मरन् ॥ मातृष्वसा मातुलानी श्वश्रूश्चाथ पितुः स्वसा । प्रपूज्या गुरुपत्नीव समास्ता गुरुभार्य्यया ॥ भ्रातृभार्य्योपसंग्राह्या सवर्णाहन्यहन्यपि । विप्रोष्य भूप ! संग्राह्या ज्ञातिसम्बन्धियोषितः ॥ पितुर्भगिन्यां मातुश्च ज्यायस्याञ्च स्वसर्य्यपि । मातृवद्वृत्तिमातिष्ठेन्माता ताभ्यो गरी- यसी ॥” इति कौर्म्मे उपविभागे १३ अध्यायः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रवास¦ पु॰ प्रस्थितस्य वासः। गृहात् प्रस्थितस्य भिन्नदेशेवासे चिरप्रवासगतस्य पुनर्नागतस्य वार्त्ताद्यश्रवणे काल-विशेषे तस्य प्रेतत्वावधारणमुक्तं त्रि॰ त॰
“सन्देहे त्वाहयमः
“गतस्य न भवेत् वार्त्ता यावत् द्वादशवार्षिकी। प्रेतावधारणन्तस्य कर्त्तव्यं सुतबान्धवैः। यन्मासि यद-हर्यातस्तन्मासि तदहःक्रिया। दिनाज्ञाने कुहूस्तम्यआषाढस्याथ वा कुहूः”। नि॰ सि॰ वृद्धमनुः
“प्रोषितस्यतथा कालो गतश्चेद्द्वादशाव्दिकः। प्राप्ते त्रयोदशेवर्षे प्रेतकार्य्याणि कारयेत्”। वृहस्पतिः
“यस्य नन श्रूयते वार्त्ता यावद्द्वादश वत्सरान्। कुशपुत्रक-दाहेन तस्य स्यादवधारणा”। भविष्ये
“पितरि पोषितेयस्य न वार्त्ता नैव चागमः। ऊर्द्धं पञ्चदशाद्वर्षात् कृत्वातत्प्रतिरूपकम्। कुर्य्यात्तस्य तु संस्कारं यथोक्तविविना[Page4492-a+ 38] ततः। तदादीन्येव सर्वाणि प्रेतकर्माणि कारयेत्”। द्वाद-शाव्दप्रतीक्षा पितृभिन्नविषयेति मदनरत्ने उक्तम्। गृह्यकारिकायान्तु
“तस्य पूर्ववयस्कस्य विंशत्यव्दीर्ध्वतःक्रिया। ऊर्द्ध्वं पञ्चदशव्दात् तु मध्यमे वयसि स्मृता। द्वादशाद्वत्सरादूर्ध्वमुत्तरे वयसि स्मृता। चान्द्रायण-त्रयं कृत्वा त्रिशत् कृच्छ्राणि वा सुतैः। कुशैः प्रति-कृतिं दग्ध्वा कार्य्याः शोचादिकाः क्रियाः” इत्युक्तम्पराशरः
“देशान्तरगतो नष्टस्तिथिर्न ज्ञायते यदि। कृष्णाष्टमी ह्यमावास्या कृष्णा चैकादशी च या। उदकंपिण्डदानं च तत्र श्राद्धं तु कारयेत्”। इदं मासज्ञाने” प्रवासादागतेन गुर्वादेः पादयोर्ग्रहणपूर्वकम् प्रणामो वि-हितः यथा
“विप्रोष्य पादग्रहणमन्वहञ्चाभिवादनम्। गुरुदारेषु कुर्वीत सतां धर्ममनुस्मरन्। मातृस्वसा मातु-लानी श्वश्रूश्चाथ पितुः स्वसा। प्रपूज्या गुरुपत्नीव समा-स्ता गुरुभार्य्यया। भ्रातृभार्य्योपसंग्राह्या सवर्णाऽ-हन्यहन्यपि। विप्रोष्य तूपसंग्राह्या ज्ञातिसम्बन्घियोषितः। पितुर्भगिन्यां मातुश्च ज्यायस्याञ्च स्वसर्य्यपि। मातृवद्वृत्तिमातिष्ठेन्माता ताभ्यो गरीयसी” कौर्मपु॰

१३ अ॰

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रवास¦ m. (-सः) A temporary or foreign residence, a habitation away from home. E. प्र far or removed, and वास abode.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रवासः [pravāsḥ], 1 (a) Going or journeying abroad, being absent from one's home, foreign residence; कुशः प्रवासस्थ- कलत्रवेषाम् (वनितामपश्यत्) R.16.4; Ś.4.3; U.6.38; स्नेहः प्रवासाश्रयात् Pt.1.169; Bh.3.94. (b) A temporary sojourn; प्रवासादुपावृत्तेन काश्यपेनादिष्टो$स्मि Ś.4.

(In astr.) Heliacal setting of the planets. -Comp. -गत, -स्थ, -स्थित a. journeying abroad, being absent from home.-पर a. addicted to living abroad.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रवास/ प्र-वास m. dwelling abroad , foreign residence , absence from home RV. etc. ( acc. with गम्or या. प्र-वस्or आ-पद्; to go abroad ; abl. with आ-इ, उपा--. or परा-वृत्, to return from abroad)

प्रवास/ प्र-वास m. (in astron. ) heliacal setting of the planets Var.

प्रवास/ प्र-वास and e.See. col. 1.

"https://sa.wiktionary.org/w/index.php?title=प्रवास&oldid=502602" इत्यस्माद् प्रतिप्राप्तम्