प्रवाहिका

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रवाहिका, स्त्री, (प्रवहति मुहुर्मुहुः प्रवर्त्तते इति । प्र + वह् + ण्वुल् । टाप् अत इत्वम् ।) ग्रहणीरुक् । इत्यमरः । २ । ६ । ५५ ॥ (यथा, मुश्रुते सूत्रस्थाने । ३१ अध्याये । “प्रवाहिका शिरःशूलं कोष्ठशूलञ्च दारुणम् । पिपासाबलहानिश्च तस्य मृत्युरुपस्थितः ॥” अस्या निदानं ग्रहणीशब्दे द्रष्टव्यम् । अस्याः स्वरूपमाह चरकः । “अग्न्यधिष्ठानमन्नस्य ग्रहणाद्ग्रहणी मता । अपक्वं धारयेत् तत्र पक्वं त्यजति वाप्यधः ॥” सुश्रुतोऽपि । “षष्ठी पित्तधरा नाम या कला परिकीर्त्तिता । आमपक्वाशयान्तःस्था ग्रहणी साभिधीयते ॥ ग्रहण्या बलमग्निर्हि स चापि ग्रहणीश्रितः । तस्मादग्नौ प्रदुष्टे तु ग्रहण्यपि विदुष्यति ॥ तस्मात् कार्य्यः परीहारो ह्यतीसारे विरिक्त- वत् ॥” * ॥ अतीसारे द्रवधातुप्रवृत्तिः ग्रहण्यान्तु बद्धस्यापि मलस्य प्रवृत्तिरिति तयोर्भेदः ॥ * ॥ ग्रहणी- रोगस्य भेदं संग्रहग्रहणीरोगमाह । “द्रवं घनं सितं स्निग्धं सकटीवेदनं शकृत् । आमं बहुसपैच्छिल्यं सशब्दं मन्दवेदनम् ॥ पक्षान्मासाद्दशाहाद्वा नित्यञ्चापि विमुञ्चति । अन्त्रकूजनमालस्यं दौर्ब्बल्यं सदनं भवेत् ॥ दिवा प्रकोपो भवति रात्रौ शान्तिञ्च गच्छति । दुर्व्विज्ञेया दुर्निवारा चिरकालानुबन्धिनी ॥ सा भवेदामवातेन संग्रहग्रहणी मता ॥” अथ घटीयन्त्राख्यं ग्रहणीरोगमाह । “प्रसुप्तिः पार्श्वयोः शूलं तथा जलघटीध्वनिः । तं वदन्ति घटीयन्त्रमसाध्यं ग्रहणीगदम् ॥” अथ ग्रहणीरोगस्यारिष्टमाह । “यैर्लक्षणैः सिध्यति नातिसार- स्तैः स्यान्न साध्यो ग्रहणीगदोऽपि । वृद्धस्य जायेत यदा गदोऽयं देहं तदा तस्य विनाशमृच्छेत् ॥” * ॥ अथ सामान्यग्रहणीरोगस्य चिकित्सामाह । “ग्रहणीमाश्रितं रोगमजीर्णवदुपाचरेत् । लङ्घनैर्द्दीपनीयैश्च मन्दातीसारभेषजैः ॥ दोषं सामं निरामञ्च विद्यादत्रातिसारवत् । अतीसारोक्तविधिना तस्यामञ्च विपाचयेत् ॥ पेयादि पटु लघ्वन्नं पञ्चकोलादिभिर्युतम् । दीपनानि च तक्रञ्च ग्रहण्यां योजयेद्भिषक् ॥ कपित्थविल्वचाङ्गेरीतक्रदाडिमसाधिता । यवागूः पाचयत्यामं शकृत् संवर्त्तयत्यपि ॥” संवर्त्तयति घनीकरोति ॥ अथ खड्यूषः । “मुद्गयूषं रसं तक्रं धान्यजीरकसंयुतम् । सैन्धवेनान्वितं दद्यात् स्वड्यूषमिति कीर्त्ति- तम् ॥” रसं लघुग्राहिकमांसभवम् ॥ * ॥ “कर्षं गन्धकमर्द्धपारदमुभे कुर्य्याच्छुभां कज्जलीं त्र्यक्षं त्र्यूषणतश्च पञ्चलवणं सार्द्धञ्च कर्षं पृथक् । आमलक्या रसस्यात्र प्रस्थत्रयमुदीरितम् । तावत् पाकं प्रकुर्व्वीत मृदुना वह्निना भिषक् ॥ यावद्दर्व्वीप्रलेपः स्यात्तदैनमवतारयेत् । औडुम्बरञ्चामलकं वादरं वा यथा फलम् ॥ तावन्मात्रमिदं खादेद्भक्षयेद्वा यथानलम् । अनेनैव विधानेन प्रयुक्तश्च दिने दिने ॥ निहन्ति ग्रहणीरोगान् कुष्ठान्यर्शोभगन्दरान् । ज्वरमानाहहृद्रोगगुल्मोदरविसूचिकाः ॥ कामलां पाण्डुरोगञ्च प्रमेहांश्चैव विंशतिम् । वातशोणितवीसर्पदद्रुयक्ष्महलीमकान् ॥ वातपित्तकफान् सर्व्वान् दुष्टान् शुद्धान् समा- चरेत् । व्याधिक्षीणा वयःक्षीणाः स्त्रीषु क्षीणाश्च ये नराः ॥ तेभ्यो हितो गुडोऽयं स्याद्बन्ध्यानामपि पुत्त्रदः । वृष्यो बल्यो बृंहणश्च वयसः स्थापनः परः ॥” इति कुष्माण्डकल्याणकगुडः ॥ * ॥ अतीसाराधिकारलिखितं विल्वतैलञ्चात्र हितम् । इति भावप्रकाशे ग्रहणीरोगाधिकारः ॥ (चिकित्सान्तरमस्या यथा, -- “बालं विल्वं गुडं तैलं पिप्पली विश्वभेषजम् । लिह्याद्वाते प्रतिहते सशूले सप्रवाहिके ॥ पयसा पिप्पलीकल्कः पीतो वा मरिचोद्भवः । त्र्यहात् प्रवाहिकां हन्ति चिरकालानुबन्धि- नीम् ॥ कल्कः स्याद्वालविल्वानां तिलकल्कश्च तत्समः । दध्नः सराम्लः स्नेहाढ्यः खडो हन्यात् प्रवाहि- काम् ॥” इति वैद्यकचक्रपाणिसंग्रहेऽतीसाराधिकारे ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रवाहिका¦ स्त्री प्र + वह--रोगाख्यायाम् ण्वुल्। ग्रहणी-रीगे अमरः ग्रहणीशब्दे

२७

५२ पृ॰ दृश्यम्। ततः अप-[Page4492-b+ 38] नयने तसि। प्रवाहिकातः कुरु प्रवाहिकायाः प्रती-कारं कुर्वित्यर्थः सि॰ कौ॰।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रवाहिका [pravāhikā], Diarrhœa.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रवाहिका/ प्र- f. a sudden desire to evacuate , diarrhoea Sus3r. (636879 इकाind. g. स्वर्-आदि).

प्रवाहिका/ प्र- ind. 136879

"https://sa.wiktionary.org/w/index.php?title=प्रवाहिका&oldid=502611" इत्यस्माद् प्रतिप्राप्तम्