प्रविभज्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रविभज्/ प्र-वि- P. -भजति, to separate , divide , distribute , apportion Pras3nUp Mn. MBh. etc.

"https://sa.wiktionary.org/w/index.php?title=प्रविभज्&oldid=356729" इत्यस्माद् प्रतिप्राप्तम्