प्रविमुच्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रविमुच्/ प्र-वि- P. A1. -मुञ्चति, ते, to set free , liberate R. ; to give up , relinquish , abandon MBh. Katha1s. etc. : Pass. -मुच्यते, to be freed from or rid of( abl. ) Sus3r.

"https://sa.wiktionary.org/w/index.php?title=प्रविमुच्&oldid=356778" इत्यस्माद् प्रतिप्राप्तम्