प्रवीण

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रवीणः, त्रि, (प्रकृष्टा संसाधिता वीणास्य । यद्वा, प्रवीणयति वीणया प्रगायतीति । प्र + वीण + णिच् + अच् । वीणया गायकस्य नैपुण्यप्रसिद्धे- स्तत्तुल्यनैपुण्यात् तथात्वम् ।) प्रकृष्टं वेत्ति यः । तत्पर्य्यायः । निपुणः २ अभिज्ञः ३ विज्ञः ४ निष्णातः ५ शिक्षितः ६ वैज्ञानिकः ७ कृत- मुखः ८ कृती ९ कुशलः १० । इत्यमरः । ३ । १ । ४ ॥ (यथा, कुमारे । १ । ४८ । “विश्वावसुप्राग्रहरैः प्रवीणैः सङ्गीयमानत्रिपुरावदानः । अध्वानमध्वान्तविकारलङ्घ्य- स्ततार ताराधिपखण्डधारी ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रवीण वि।

कुशलः

समानार्थक:प्रवीण,निपुण,अभिज्ञ,विज्ञ,निष्णात,शिक्षित,वैज्ञानिक,कृतमुख,कृतिन्,कुशल,क्षेत्रज्ञ

3।1।4।1।1

प्रवीणे निपुणाभिज्ञविज्ञनिष्णातशिक्षिताः। वैज्ञानिकः कृतमुखः कृती कुशल इत्यपि॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रवीण¦ त्रि॰ वीणया प्रगायति प्र + वीणा + णिच्--अच्।

१ निपुणे वीणया गायकस्य नैपुण्यप्रसिद्धेः तत्तुल्यनैपुण्य-वत्त्वात्तथात्वम्। भौत्यस्य मनोः

२ पुत्रभेदे पु॰ हरिवं

७ अ॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रवीण¦ mfn. (-णः-णा-णं) Skilful, clever, conversant. E. प्र emplying excell- ence, and वीणा a lute, or वीण् a nominal verb, to play on a lute, aff. अच् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रवीण [pravīṇa], a. Clever, skilled or versed in, conversant with; आमोदानथ हरिदन्तराणि नेतुं नैवान्यो जगति समीरणात् प्रवीणः Bv.1.15; Ku.7.48.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रवीण/ प्र-वीण mf( आ)n. ( प्र+ वीणा)skilful , clever , conversant with or versed in( loc. or comp. ) Ka1v. Ka1m. (See. g. शौण्ड्डा-दि)

प्रवीण/ प्र-वीण m. N. of a son of the 14th मनुHariv. ( v.l. प्र-वीर).

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--one of Danu's sons. वा. ६८. 7.

"https://sa.wiktionary.org/w/index.php?title=प्रवीण&oldid=502645" इत्यस्माद् प्रतिप्राप्तम्