प्रवीर

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रवीरः, पुं, (प्रकृष्टो वीरः ।) सुभटः । (यथा, कथासरित्सागरे । २५ । १४५ । “इति तस्या वचः श्रुत्वा स प्रवीरोऽप्युवाच ताम् ॥” भौत्यस्य मनोः पुत्त्रभेदः । यथा, हरिवंशे । ७ । ८८ । “अभिमानी प्रवीरश्च जिष्णुः संक्रन्दनस्तथा ॥” अत्र क्वचित् प्रवीणोऽपि पाठः ॥ पुरुवंशीयस्य प्रचिन्वतः पुत्त्रः । यथा, तत्रैव । ३१ । ५ । “प्रचिन्वतः प्रवीरोऽभून्मनस्युस्तस्य चात्मजः ॥” धर्म्मनेत्रस्य उपदानवीगर्भजातः पुत्त्रभेदः । यथा, तत्रैव । ३२ । ७ -- ८ । “तंसोः सुरोधो राजर्षिर्धर्म्मनेत्रः प्रतापवान् । ब्रह्मवादी पराक्रान्तस्तस्य भार्य्योपदानवी ॥ उपदानवी सुतान् लेभे चतुरस्तान् सुयोधतः । दुष्मन्तमथ सुष्मन्तं प्रवीरमनध तथा ॥” चण्डालपुरुषविशेषः । यथा, मार्कण्डेये । ८ । ८६ । “चण्डालोऽहमिहाख्यातः प्रवीरेति पुरोत्तमे । विख्यातो वध्यवधको मृतकम्बलहारकः ॥”) उत्तमे, त्रि । इति धरणिः ॥ (यथा, देवी- भागवते । २ । ५ । २० । “कुरुप्रवीरं कुरु मां पतिं त्वं वृथा न गच्छेन्ननु यौवनं ते ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रवीर¦ पु॰ प्रा॰ स॰।

१ प्रकृष्टवीरे

२ सुभटे

३ उत्तमे त्रि॰ धरणिः

४ हर्य्यश्वनृपपुत्रभेदे पु॰ बिष्णु पु॰।

५ पूरोः पौष्ट्यां भार्य्यायांजाते पुत्रभेदे पु॰ भा॰ आ॰

९४ अ॰। ऐलस्य उपदानव्यांजाते

६ पुत्रभेदे पु॰ हरिवं॰

३२ अ॰।

७ पुरुवंश्ये प्रचिन्वतःपुत्रे नृपभेदे पु॰ हरिवं॰

३१ अ॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रवीर¦ mfn. (-रः-रा-रं) Best, most excellent. m. (-रः)
1. A hero, a warrior.
2. A chief, a person of rank or distinction.
3. Strong, powerful. E. प्र pre-eminent, and वीर a hero.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रवीर [pravīra], a.

Foremost, best, most excellent or distinguished; तस्यै प्रतिश्रुत्य रघुप्रवीरः R.14.29;16.1; कुरुप्रवीर Bg.11.48.

Strong, powerful, heroic; प्रवीरे वास्तुनि राजनिवेशाः Kau. A.2.4.

रः A brave person, hero, warrior; प्रक्षपितप्रवीरम् ...... जर्जरमकुर्वन् Dk.2.8.

A chief, distinguished personage.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रवीर/ प्र-वीर mfn. preceding or surpassing heroes RV. x , 103 , 5 (See. अभि-वीर)

प्रवीर/ प्र-वीर m. a hero , prince , chief among( gen. or comp. ) , a person excellent or distinguished by( comp. ) MBh. Ka1v. etc. ( ifc. f( आ). )

प्रवीर/ प्र-वीर m. N. of a son of पूरुMBh.

प्रवीर/ प्र-वीर m. of a son of प्रचिन्वत्(grandson of पूरु) Hariv. Pur.

प्रवीर/ प्र-वीर m. of a son of धर्मनेत्रHariv.

प्रवीर/ प्र-वीर m. of a son of हर्य्-अश्वVP.

प्रवीर/ प्र-वीर m. of a son of the 14th मनुHariv. ( v.l. प्र-वीण)

प्रवीर/ प्र-वीर m. of a चण्डालMa1rkP.

प्रवीर/ प्र-वीर m. pl. N. of the descendants of प्रवीर(son of पूरु) MBh.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a son of प्राचीनवत्, and father of Namasyu (Manasyu वि। प्।). भा. IX. २०. 2; Vi. IV. १९. 1. [page२-430+ २५]
(II)--a son of विन्ध्यशक्ति and a great hero: capital at कान्चनक: performed the वाजपेय and other यज्ञस्, father of four sons: ruled for 6 years. Br. III. ७४. १८४-6; वा. ९९. ३७१-2.
(III)--a son of उपदानवी. M. ४९. १०.
(IV)--a son of Trasyu. वा. ९९. १३३.
(V)--a king of the dynasty of विन्ध्यशक्ति. Vi. IV. २४. ५६.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


PRAVĪRA I : A king of the Pūru dynasty. His father was Santurodha. He had two brothers named Duṣyanta and Sumanta. (Chapter 278, Agni Purāṇa).


_______________________________
*11th word in left half of page 606 (+offset) in original book.

PRAVĪRA II : A son of Pūru, a king of the Pūru dynasty His mother was Pauṣṭī. He had two brothers named Īśvara and Raudrāśva. Pravīra got of his wife Śūrasenī a son named Manasyu. He was known by the name Janamejaya also. After conducting three aśvamedhas, Pravīra accepted Vānaprastha (third stage of life). (Śloka 11, Chapter 95, Ādi Parva).


_______________________________
*12th word in left half of page 606 (+offset) in original book.

PRAVĪRA(S) III : A special class of Kṣatriyas. King Vṛṣadhvaja was born in this class. (Śloka 16, Chapter 74, Udyoga Parva).


_______________________________
*13th word in left half of page 606 (+offset) in original book.

PRAVĪRA IV : A caṇḍāla (the lowest and most despised of all classes of people). In order to keep his word of honour Hariścandra allowed himself to be sold to this caṇḍāla Pravīra. He was none other than Lord Śiva himself. (See under Hariścandra).


_______________________________
*14th word in left half of page 606 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=प्रवीर&oldid=502648" इत्यस्माद् प्रतिप्राप्तम्