प्रवृत्त

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रवृत्तः, त्रि, (प्रवर्त्तते स्मेति । प्र + वृत् + क्तः ।) प्रवृत्तिविशिष्टः । यथा, -- “ववृत्त एव स्वयमुज्झितश्रमः क्रमेण पेष्टुं भुवनद्विषामसि । तथापि वाचालतया युनक्ति मां मिथस्त्वदाभाषणलोलुपं मनः ॥” इति शिशुपालबधे । १ । ४० ॥ आरम्भः । यथा, -- “प्रवृत्तमन्यथा कुर्य्यात् यदि मोहात् कथञ्चन । यतस्तदन्यथा भूतं तत एव समापयेत् ॥” इति छन्दोगपरिशिष्टम् ॥ प्रकृष्टवर्त्तनविशिष्टश्च ॥ (यथा, रामायणे । ७ । ८० । १ । “अथ रात्र्यां प्रवृत्तायां शत्रुघ्नो भृगुनन्दनम् । पप्रच्छ च्यवनं विप्रं लवणस्य यथा बलम् ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रवृत्त¦ त्रि॰ प्र + वृत--कर्त्तरि क्त।

१ कृतप्रवृत्तिके प्रवृत्तियुते

२ आरब्धे च
“प्रवृत्तमन्यथा कुर्य्यात् यदि मोहात्कथञ्चन” छन्दोगप॰।

३ प्रवृत्तिलक्षणे थर्मभेदे। भावेक्त।

४ प्रवृत्तौ न॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रवृत्त¦ mfn. (-त्तः-त्ता-त्तं)
1. Fixed, settled, determined, done.
2. Engaged in, undertaking, occupied by.
3. Begun, beginning.
4. Doing, acting.
5. Undisputed, (as dominion.)
6. Round, globular. m. (-रः) A round ornament. E. प्र before, वृत् to be, aff. क्त; form irr.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रवृत्त [pravṛtta], p. p.

Begun, commenced, proceeded with.

Set in; अचिरप्रवृत्तं ग्रीष्मसमयमधिकृत्य Ś.1.

Engaged in, occupied with.

Going to, bound for.

Fixed, settled, determined.

Unimpeded, undisputed.

Round.

Flowing, running; प्रवृत्तमुदकं वायु सर्वं वानेय- माश्रयेत् Mb.14.46.12.

Circulated (as a book).

Offending, hurting. -त्तः A round ornament. -त्तम् An action, undertaking. -Comp. -चक्रता f. sovereign power; प्रवृत्तचक्रतां चैव वाणिज्यप्रभृतीनपि Y.1.266. -वाक् of fluent speeh, eloquent; Mb.5.33.28.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रवृत्त/ प्र- mfn. rotund , globular S3a1n3khBr.

प्रवृत्त/ प्र- mfn. driven up (as a carriage) ChUp.

प्रवृत्त/ प्र- mfn. circulated (as a book) Pan5cat.

प्रवृत्त/ प्र- mfn. set out from( -तस्) , going to , bound for( acc. loc. inf. , or अर्थम्ifc. ; दक्षिणेन, " southwards " ; with पथा, " proceeding on a path ") MBh. Ka1v. etc.

प्रवृत्त/ प्र- mfn. issued from( abl. ) , come forth , resulted , arisen , produced , brought about , happened , occurred VS. etc.

प्रवृत्त/ प्र- mfn. come back , returned MBh.

प्रवृत्त/ प्र- mfn. commenced , begun MBh. Ka1v. etc.

प्रवृत्त/ प्र- mfn. having set about or commenced to( inf. ) Katha1s.

प्रवृत्त/ प्र- mfn. (also 637274.1 -वत्mfn. )

प्रवृत्त/ प्र- mfn. purposing or going to , bent upon( dat. loc. , or comp. ) Ka1v. Katha1s. Ra1jat.

प्रवृत्त/ प्र- mfn. engaged in , occupied with , devoted to( loc. or comp. ) Mn. MBh. etc.

प्रवृत्त/ प्र- mfn. hurting , injuring , offending MBh.

प्रवृत्त/ प्र- mfn. acting , proceeding , dealing with( loc. ) Mn. MBh. etc.

प्रवृत्त/ प्र- mfn. existing A1past.

प्रवृत्त/ प्र- mfn. who or what has become (with nom. ) R.

प्रवृत्त/ प्र- n. (with कर्मन्n. action) causing a continuation of mundane existence Mn. xii , 88

प्रवृत्त/ प्र- mfn. w.r. for प्र-चृत्तand प्र-नृत्त

प्रवृत्त/ प्र- m. = वर्त, a round ornament S3Br.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


PRAVṚTTA : All religious ceremonies are divided into two classes, Pravṛtta and Nivṛtta. All ceremonies con- nected with worldly life are classed under Pravṛtta and those of a spiritual nature under Nivṛtta. (Chapter 262, Agni Purāṇa).


_______________________________
*16th word in left half of page 606 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=प्रवृत्त&oldid=502651" इत्यस्माद् प्रतिप्राप्तम्