प्रवृद्ध

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रवृद्धः, त्रि, (प्रवर्द्धते स्मेति । प्र + वृध् + क्तः ।) वृद्धियुक्तः । तत्पर्य्यायः । प्रौढः २ एधितः ३ । प्रसारितः । तत्पर्य्यायः । प्रसृतः २ । इत्यमरः । ३ । १ । ७६ ॥ (यथा, देवीभागवते । ३ । ८ । २९ । “सत्त्वं समुत्कटं जातं प्रवृद्धं शास्त्रदर्शनात् । वैराग्यं तत्फलं जातं तामसार्थेषु नारद ! ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रवृद्ध वि।

प्रवृद्धम्

समानार्थक:प्रवृद्ध,प्रौढ,एधित,उच्छ्रित

3।1।76।2।4

खक्खटं कठिनं क्रूरं कठोरं निष्ठुरं दृढम्. जरठं मूर्तिमन्मूर्तं प्रवृद्धं प्रौढमेधितम्.।

पदार्थ-विभागः : , सामान्यम्, अवस्था

प्रवृद्ध वि।

प्रसृतम्

समानार्थक:प्रवृद्ध,प्रसृत

3।1।88।2।1

परिक्षिप्तं तु निवृत्तं मूषितं मुषितार्थकम्. प्रवृद्धप्रसृते न्यस्तनिसृष्टे गुणिताहते॥

पदार्थ-विभागः : , द्रव्यम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रवृद्ध¦ त्रि॰ प्र + वृध--क्त।

१ वृद्धियुक्ते

२ प्रौढे च हेमच॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रवृद्ध¦ mfn. (-द्धः-द्धा-द्धं)
1. Full grown.
2. Expanded, diffused, spread abroad or dispersed.
3. Swollen, (as a river.)
4. Full, deep, (as a sigh.)
5. Haughty, arrogant. E. प्र before, वृद्ध् to increase or grow, aff. क्त |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रवृद्ध [pravṛddha], p. p.

Full-grown.

Increased, augmented, expanded, enlarged; प्रवृद्धं यद् वैरं मम खलु शिशोरेव कुरुभिः Ve.1.1.

Full, deep.

Haughty, arrogant.

Violent.

Large.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रवृद्ध/ प्र-वृद्ध mfn. grown up , fully developed , increased , augmented , intense , vehement , great , numerous RV. etc.

प्रवृद्ध/ प्र-वृद्ध mfn. swollen , heaving R. Ka1lid.

प्रवृद्ध/ प्र-वृद्ध mfn. risen to wealth or power , prosperous , mighty , strong MBh. Var.

प्रवृद्ध/ प्र-वृद्ध mfn. (also with वयसा)advanced in age , grown old MBh. Katha1s.

प्रवृद्ध/ प्र-वृद्ध mfn. expanded , diffused W.

प्रवृद्ध/ प्र-वृद्ध mfn. full , deep (as a sigh) ib.

प्रवृद्ध/ प्र-वृद्ध mfn. haughty , arrogant MW.

प्रवृद्ध/ प्र-वृद्ध mfn. w.r. for प्र-वृत्त, -विद्ध, -बुद्ध.

"https://sa.wiktionary.org/w/index.php?title=प्रवृद्ध&oldid=502656" इत्यस्माद् प्रतिप्राप्तम्